SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ दरा६७ ६२। ६७ ६२।६७ चन्द्रप्राप्तिप्रकाशिका टीका प्रा० १०-६ सू०१ पूणिमायां नक्षत्रयोगनिरूपणम् २७९ फाल्गुनी नक्षत्रस्य पञ्चचत्वारिंशन्मुहूर्तात्मकत्वात् ।१। द्वितीयां फाल्गुनी पौर्णमासी पूर्वाफाल्गुनी नक्षत्रं सप्तविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य पञ्चागति द्वापष्टिभागेपु, एकस्य च द्वाषष्टिभागस्य द्वाविंशतौ सप्तषष्टिभागेषु (२७५०।२२ ) गतेषु, तथा-द्वयोर्मुहूर्त्तयोः, एकस्य च मुहूर्तस्यै कादशसु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य पञ्चचत्वारिंशति सप्तपष्टिभागेषु (२.१. -) शेषेषु समाप्ति नयति ।२। तृतीयां फाल्गुनी पौर्णमासीमुत्तराफाल्गुनीनक्षत्रं सप्तत्रिंशतौ मुहूर्तेपु,एकस्य च मुहूर्त्तस्याष्टाविंशतौ द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य षट्त्रिंशति सप्तपष्टि भागेपु(३७२८.२६) गतेषु, तथा सप्तसु मुहूर्तेपु, एकस्य च मुहूर्त्तस्य त्रयस्त्रिंशति द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्यैकत्रिंशति सप्तपष्टि भागेषु ( ७३३॥३१ ) शेषेषु समापयति ।३। चतुर्थी फाल्गुनी पौर्णमासीमुत्तराफाल्गुनीनक्षत्रम्-एकादशसु मुहूर्तेषु, एकस्य च मुहूर्त्तस्यैकस्मिन् द्वापष्ठिभागे, एकस्य च द्वापष्टिभागस्यैकोनपञ्चाशति सप्तपष्टिभागेषु ') गतेपु, तथा-त्रयस्त्रिंशति मुहर्तेषु, एकस्य च मुहूर्तस्य पष्टौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्याष्टादशसु सप्तपष्टिभागेषु (३३६०।१८, शेषेषु परिणमयति ।। पञ्चमी फाल्गुनी पौर्णमासी पूर्वाफाल्गुनीनक्षत्रं चतुर्दशसु मुहूर्तेषु, एकस्य च मुहूर्त्तस्य षट्त्रिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य द्वाषष्टौ सप्तपष्टिभागेषु १४२६६२) गतेषु, तथा - ६२।६७ , तथा - पञ्चदशसु मुहूर्तपु, एकस्य च मुहूर्तस्य पञ्चविंशतौ द्वापष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य पञ्चसु सप्तषष्टिभागेषु ( १५२१०५ शेषेषु परिसमापयति ।५। ६शद ___ गता फाल्गुनी पूर्णिमावक्तव्यता, साम्प्रतं चैत्रीमाह-'ता चेति णं' इत्यादि 'ता चेति णं' तावत् चत्री चैत्रमासभाविनी खल्ल 'पुण्णिम' पूर्णिमां 'कइ णक्खत्ता' कति नक्षत्राणि 'जोएंति' युञ्जन्ति चन्द्रेण सह संयुज्य चैत्री पूर्णिमां समापयति, भगवानाह—'ता' तावत् 'दोण्णि णक्खत्ता जोएंति' द्वे नक्षत्रे युक्तः, 'तं जहा' तद्यथा-ते यथा—'हत्थो चित्ताय' हस्तिः चित्रा च । तत्र--प्रथमां चैत्री पौर्णमासी चित्रानक्षत्रं पश्चदशसु मुहूर्तेषु, एकस्य च मुहू
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy