________________
चन्द्रप्राप्तिसूत्रे
६२४७
गतेपु, तथा—अष्टसु मुहूर्तेपु, एकस्य च मुहूर्तस्य पोडशसु द्वापष्टिभागेपु, एकस्य च द्वापप्टिभागस्य षट्चत्वारिंशति सप्तपष्टिभागेपु (८१६।४६) शेपेषु समाप्ति नयति २, तृतीयां माघीं पूर्णिमा पूर्वाफाल्गुनीनक्षमेकस्मिन् मुहूर्ते, एकस्य च मुहूर्तस्य त्रयोविंशतौ द्वापष्टिभागेषु, एकस्य च द्वापष्टिभागस्य पञ्चत्रिंशति सप्तपष्टिभागेषु (१२३।३५) गतेषु, तथा—अष्टाविंशतौ मुहूर्तपु, एकस्य च मुहूर्तस्याष्टत्रिंशति द्वाषष्टिभागेपु, एकस्य च द्वापष्टिभागस्य द्वात्रिंशति सप्तपष्टिभागेषु (२८ )शेषेपु समापयति ३, चतुर्थी माघी पौर्णमासी मघानक्षत्रं चतुर्यु मुहूर्तेपु, एकस्य च मुहूर्त्तस्याष्टपञ्चाशति द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्याष्टचत्वारिंशति सप्तपष्टिभागेषु (१८४८) गतेपु, तथा--पञ्चविंशतौ मुहूर्तेषु, एकस्य च मुहूंतस्य त्रिपु द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्यैकोनविंशतौ सप्तपष्टिभागेषु (२५ शेपेपु समापयति ४, पञ्चमी माघी पौर्णमासी पुष्यनक्षत्रं त्रयोविंशतौ मुहूर्तेषु, एकस्य च मूर्तस्यैकत्रिंशति द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्यैकपष्टौ सप्तपष्टिभागेषु (२३२९१६२) गतेपु, तथा—पट्सु मुहूर्तेपु, एकस्य च मुहूर्तस्य त्रिंशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य पढ्यु सप्तपष्टिभागेषु (६३०। ६) शेपेषु समापयति ।५॥ .
व्याख्याता माघी पौर्णमासी, अथ फाल्गुनी पौर्णमासी विवृणोति–'ताफग्गुणिं ण' इत्यादि 'ता तावत् 'फग्गुणि णं पुण्णिम' फाल्गुनी फाल्गुनमासभाविनी-खल पूर्णिमां 'कइ णक्खता जोएंति'कति नक्षत्राणि युञ्जन्ति ? भगवानाह-'ता दुन्ति णक्खत्ता जोएंति'तावत् द्वे नक्षत्रे युक्तः, 'तं जहा' तद्यथा ते इमे "पुव्वफग्गुणी उत्तरफग्गुणीय' पूर्वाफाल्गुनी, उत्तराफाल्गुनी च। तत्र-प्रथमा फाल्गुनी पौर्णमासीमुत्तराफाल्गुनी नक्षत्रं चतुर्विशतौ मुहूर्तेपु, एकस्य च मुहूर्तस्य पञ्चदशसु द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य नवसु सप्तपष्ठिभागेषु (२४१५...)
६८१६७ गतेपु, तथा-विंगतौ मुहूर्तपु, एकस्य च मुइतस्य पट्चत्वारिंशति द्वापष्टिभागेषु, एकस्य च द्वापप्टिमागस्याप्टापञ्चाशति सप्तपष्टिमागेपु (२०१६.५८) शेषेषु परिसमापयति, उत्तरा
६२।६७
६रा६