________________
चन्द्रज्ञप्तिप्रकाशिका टीका प्रा० १०-६०१
पूर्णिमायां नक्षत्रयोगनिरूपणम् २७७
( १.
१८/३४) गतेपु, तथा — एकोनविंगतौ मुहूर्त्तेषु, एकस्य च मुहूर्त्तस्य चत्वारिगति द्वाषष्टि
६२।६७
भागेषु, एकस्य च द्वापष्टिभागस्य त्रयस्त्रिगति सप्तपष्टिभागेषु ( १९ - -
९४२।१२) शेषेषु समाप
यति ३, चतुर्थी पौषीं पौर्णमासीं पुनर्वसु नक्षत्रम् – अष्टाविशतौ मुहूर्त्तेपु, एकस्य च मुहूर्त्तस्य त्रिपञ्चागति द्वाषष्टिभागेपु. एकस्य च द्वापष्टिभागस्य सप्तचत्वारिगति सप्तपष्टिभागेपु तथा — पोङगसु मुहूर्त्तेपु, एकस्य च मुहूर्त्तस्याष्टसु द्वाषष्टिभागेषु,
(२८
५३।४७) गतेपु, ६२।६७
८ ।२०.
'६२।६७
एकस्य च द्वापष्टिभागस्य विंगतौ सप्तषष्टिभागेपु (१६ शेपेपु परिणमयति ४, पञ्चमी पौषीं पौर्णमासीं पुनर्वसुनक्षत्रं द्वयोर्मुहूर्त्तयोः, एकस्य च मुहूर्त्तस्य पविगतौ द्वाषष्टिभागेपु, एकस्य च द्वाषष्टिभागस्य षष्टौ सप्तपष्टिभागेषु (२२६/६०) गतेषु, तथा —— — द्विचत्वारिंशतिमुहू
'६२।६७'
पु, एकस्य च मुहूर्त्तस्य पञ्चत्रिंशति द्वापष्टि भागेपु, एकस्य च द्वापष्टिभागस्य सप्तसु सप्तपष्टि भागेषु (४२ - - ) शेपेषु समाप्तिं नयति ॥५॥
३५/७
६२६७
गता पौपी पौर्णमासी वक्तव्यता, अथ माघी पौर्णमासी वक्तव्यतामाह - ' ता माहि णं' इत्यादि, 'ता' तावत् 'माहि णं पुण्णमं' माधी माघमासभाविनीं पूर्णिमां ' कइ णक्खत्ता जोएंति' कति नक्षत्राणि युञ्जन्ति ! भगवानाह - 'ता' तावत् माघीं खलु पूर्णिमां 'दोण्णि णक्खत्ता जोएंति' द्वे नक्षत्रे युक्तः, 'तं जहा' तद्यथा - ते इमे – 'अस्सेसा महा य' अश्लेषा मधा च । अत्रच' शब्दात् काञ्चिन्माघी पूर्णिमां पूर्वाफाल्गुनी नक्षत्रं, काञ्चिच्च पुष्यनक्षत्रमपि युनक्ति योगं करोतीति विज्ञेयम् । तथाहि-- प्रथमां माघ पौर्णमासीं मघानक्षत्रम् - अष्टादशसु मुहूर्त्तेषु, एकस्य च ं मुहूर्त्तस्य दशसु द्वापष्टि भागेपु, एकस्य च द्वापष्टि भागस्याष्टसु सप्तषष्टिभागेषु
१०१८
६२।६७
(१८६२।६७) गतेषु, तथा—एकादशसु मुहूर्तेषु, एकस्य च मुहूर्त्तस्यैकपञ्चागति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्यैकोनषष्टौ सप्तपष्टिभागेषु (११ ५१/५१, -) शेषेपु, समापयति १, द्वितीयां माघीं पौर्णमासीमा श्लेषानक्षत्रम् षट्सु मुहूर्त्तेपु, एकस्य च मुहूर्त्तस्य पञ्चचत्वारिंशति द्वाषष्टिभागेषु, एकस्य च- -द्वाषष्टिभागस्यैकविंगतौ सप्तषष्टिभागेषु (६) ४५/२१ '६२।६७
21, 2
1/