________________
૨૭૬
चन्द्रप्राप्तिसूत्रे
६०६७
मुहत्तस्य चत्वारिंश्यति द्वापष्टि भागेपु, एकस्य च द्वापष्टि भागस्याप्टसु सप्तपष्टिभागेपु, १८४०८शेपेषु समाप्ति नयति ।।
उक्ता मार्गशीपीपौर्णमासी वक्तव्यता, साम्प्रतं पौपी-पौर्णमासी-वक्तव्यतामाह'ता पोसिं णं' इत्याटि 'ता' तावत् 'पोसिं ण' पुण्णिम' पौषी पौषमासभाविनी खलु पूर्णिमां 'कइ णक्खत्ता जोएंति' कति नक्षत्राणि युञ्जन्ति, कतिसंख्यकानि नक्षत्राणि चन्द्रेण सह योगं कृत्वा पौपी पूर्णिमा परिसमापयति ? भगवानाह-'ता' तावत् 'तिण्णि णक्खत्ता जोएंति' त्रीणि नक्षत्राणि युञ्जन्ति, 'तं जहा' तद्यथा-तानीमानि–'अदा' आर्द्रा 'पुणव्यसू' पुनर्वसुः २, 'पुस्सो' पुष्यः ३, तत्र प्रथमां पोपी पौर्णमासी पुनर्वसुनक्षत्रं द्विचत्वारिंशति मुहूर्तेषु, एकस्य च मुर्तस्य पञ्चसु द्वापष्टिभागेपु,. एकस्य च द्वापष्टिभागस्य सप्तसु सप्तपष्टिभागेषु-(४२३२८ गतेपु; तथा-द्वयोर्मुहूर्त्तयोः, एकस्य च मुहूर्त्तस्य पट्पञ्चाशति द्वाषष्टिभागेषु, एकस्य च द्वापष्टिभागस्य पष्टौ सप्तपष्टिभागेषु (२०६०६९ शेपेषु समाप्ति नयति पुनर्वमुनक्षत्रस्य पञ्च चत्वारिंशन्मुहूर्तात्मकत्वात् १, द्वितीयां 'पोपी पौर्णमासी पुनर्वसुनक्षत्रम् पञ्चदशसु मुहूर्तपु, एकस्य च मुहूर्तस्य चत्वारिंशति द्वापष्टिभागपु, एकस्य च द्वापष्टिभागस्य विंगतौ सप्तपष्टिभागेषु (१५० ) गतेपु, तथा-एकोनत्रिंशति मुहूर्तेपु, एकस्य च मुहूर्तस्यै कविशतौ द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य सप्तचत्वारिंशति सप्तपष्टि भागेषु (२९, १७) शेपेषुः समापयतिं २, तृतीयां पौपी पूर्णिमामग्रेऽधिकमासस्यागमिष्यमाणत्वादधिकमासाटर्याक्तनी पौर्णमासीमामा॑नक्षत्रं चतुर्पु मुहूर्तेपु, एकस्य च मुहूर्त्तस्य त्रयोदशसु द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशति सप्तपष्टिभागेषु (१९२२) गतेषु तथा--दशसु मुहतपु, एकस्य च मुइतस्याप्टचत्वारिंशति द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य चतुस्त्रिअनि सप्तपष्टिभागेषु (१०४०।२९) शेपेषु समाप्ति नयति, आर्द्रानक्षत्रस्य पञ्चदशमुहूर्तात्मकन्चात् ३, पुनश्चाधिकमासमाविनीमपरां तृतीयां पौपी पूर्णिमा पुप्यनक्षत्र दशसु मुहर्तेपु, एकस्य च मुहूर्तस्याप्टादशसु द्वापप्टिभागपु, एकस्य च द्वापष्टिभागस्य चतुस्त्रिंशति सप्तपष्टिभागेषु
दश६७
६२