________________
चन्द्रशतिप्रकाशिका टीका प्रा० १०-६० १
पूर्णिमायां नक्षत्रयोगनिरूपण २७५
उक्तः कात्तिक पूर्णिमाया नक्षत्रयोगप्रकारः, अथ मार्गशीर्षमास पूर्णिमाया नक्षत्रयोगमाह'मग्गसिरिं णं' इत्यादि 'मग्गसिरिं णं पुष्णिमं' मार्गशीर्षी मार्गशीर्ष मासभाविनीं खलु पूर्णिमां 'कइ णक्खत्ता एंति' कतिनक्षत्राणि युञ्जन्ति भगवन्नाह - 'ता' तावत् ' दोणि णक्खत्ता जति' द्वे नक्षत्रे युक्त 'तंजहा' तद्यथा - ते इमे - 'रोहिणी मग्गसिरोय' रोहिणी मृगशिरश्च । तत्रप्रथमां मार्गशीर्षौ पूर्णिमां मृगशिरोनक्षत्रम् — एकविगतौ मुहूर्त्तेपु, एकस्य च मुहूर्त्तस्य - सम्बन्धिनो द्वाषष्टिभागस्य षट्सु सप्तषष्टिभागेषु २१ - - | ६१ गतेषु तथा - अष्टसु मुहूर्त्तेपु, एकस्य च मुहू६२/६७ र्त्तस्य सम्बन्धिद्वाषष्टिभागस्य एकषष्टौ सप्तपष्टि भागेषु (८- . शेषेषु समाप्तिं नयति । १ । द्विती६२/६७
०
यां मार्गशीर्षी पूर्णिमां रोहिणीनक्षत्रम् — एकोनचत्वारिंशति मुहूर्त्तेषु, एकस्य च मुहूर्त्तस्य पञ्चत्रिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्यैकोनविंशतौ सप्तषष्टिभागेषु ३९
६२/६७
३५/१९ गतेषु तथा पञ्चसु मुहूर्त्तेषु, एकस्य च मुहूर्त्तस्य षड्विंगतौ द्वापष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य अष्टचत्वारिंशति सप्तषष्टिभागेषु ५. २६ |४८ शेषेषु समापयति, रोहिणीनक्षत्रस्य पञ्चचत्वारिंशन्मु
६२ ६७
हूर्त्तात्मकत्वात् ॥२॥ तृतीयां मार्गशीर्षी पौर्णमासीमपि रोहिणी नक्षत्रम् त्रयोदशसु - मुहूर्त्तेपु, एकस्य च मुहूर्त्तस्याष्टसु द्वापष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य द्वाविंशति — सप्तषष्टि
८ २२
भागेषु १३ - गतेपुं तथा एकत्रिंशति मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य त्रिपञ्चाशति द्वाषष्टि
६३/६७
1
भागेषु, एकस्य च द्वाषष्टि भागस्य पञ्चचत्वारिंशति सप्तषष्टि भागेषु — ३१ ५३/४५ शेषेषु परिपूरयति ।३। चतुर्थी मार्गशीर्षी पूर्णिमां मृगशिरोनक्षत्रे सप्तसु मुहूर्त्तेषु एकस्य च मुहूर्तस्य अष्टचत्वारिंगति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य षट्चत्वारिंशति सप्तषष्टिभागेषु ७ ४८४६
६२ ६७
गतेषु तथा द्वाविंशतौ मुहूर्त्तेपु एकस्य च मुहूर्त्तस्य त्रयोदशसु षष्टिभागेषु, एकस्य च द्वाषष्टि भागस्यैकविंशतौ सप्तषष्टि भागेषु २२१३/२१ शेषेषु समापयति ।४। पञ्चमी मार्गशीष पूर्णिमां ६२ | रोहिणी नक्षत्रं षड्विंशतौ मुहूर्त्तेषु, एकस्य च मुहूर्त्तस्यैकविंशतौ द्वाषष्टिभागेषु, एकस्य च २१/५९ गतेषु, तथा अष्टादशसु मुहूर्त्तेषु, एकस्य च ६२ ६७
द्वाषष्टिभागस्यैकोनषष्टौ सप्तषष्टिभागेषु २६
1.2
.