SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ vvvvvvvvvws द चन्द्रप्राप्तिसूत्रे २७४ ऽत्र भरण्याः कृत्तिकायाश्च योगप्रकारमाह--प्रथमां कार्तिकी पूर्णिमां कृत्तिकानक्षत्रमेकोनत्रिंशति मुहर्तेषु, एकस्य च मुहूर्तस्य सप्तपश्चाशति द्वापष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य पश्चसु सप्तषष्टि भागेषु (२९ गतेषु तथैकस्य मुहूर्तस्य चतुर्यु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टि भागस्य द्वाषष्टौ सप्तषष्टि भागेषु (०१.६२) शेषेषु समाप्ति नयति ।१॥ द्वितीयां कार्तिकी पूर्णिमा कृत्तिकानक्षां त्रिषु मुहूर्तेषु, एकस्य च मुहूर्त्तस्य त्रिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टि भागस्य अष्टादशसु सप्तषष्टिभागेषु ३३०१८ गतेषु तथा षड्विंशतौ मुहूर्तेषु, एकस्य च मुहू तस्य एकत्रिंशति द्वाषष्टि भागेषु, एकस्य च द्वाषष्टिभागस्य एकोनपञ्चाशति सप्तपष्टिभागेषु शेषेषु समापयति ।२।-तृतीयां कार्तिकी पूर्णिमामश्विनीनक्षत्रं द्वाविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य त्रिषु द्वाषष्टि भागेषु एकस्य च द्विषष्टि भागस्य एकत्रिंशति सप्तपष्टिभागेषु - गतेपु तथा सप्तसु मुहूर्तेषु, एकस्य च मुहूर्तस्य अष्टपञ्चाशति द्वापष्टिभागेषु, एकस्य च द्वाष्टिभागस्य षट्त्रिंशति सप्तपष्टि भागेषु(७ ५८३६) शेषेषु समापयति ।३। चतुर्थी कार्तिकी पौर्णमासी कृत्तिकानक्षत्रं त्रयोदशसु मुहूर्तेषु एकस्य च मुहूर्त्तस्य त्रिषु द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य पश्च चत्वारिंशति सप्तपष्टिभागेषु [ १३३-18] गतेषु तथा षोडशमु मुहूर्तेपु, एकस्य च मुहूर्त्तस्याष्टापश्चाशति द्वापष्टिभागेपु, एकस्य च द्वाषष्टिभागस्य द्वाविंशतो सप्तपष्टिभागेषु ( १६१८१२२ शेषेषु समापयति ।४। पञ्चर्मी कार्तिकी पूर्णिमां भरणीनक्षत्र पञ्चसु मुहूर्तेपु, एकस्य च मुर्तिस्य पोडशमु द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्याष्टपश्चाशति सप्तपष्टि भागेषु ५१६ गतेपु, तथा नवसु मुहूर्तेपु, एकस्य च मुहूर्तस्य पञ्चचत्वारिंशति द्वाषष्टिभागेषु, एकस्य च द्वापष्टिभागस्य नवमु सप्तपष्टिभागेषु ९४५ ९ शेषेषु समातिं नयति, भरणीनक्षत्रस्य पञ्चदशमुहूर्तात्मकत्वात् ।५। ६२18७० ६२६७ ६२६७
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy