SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा० १०-६ सू०१ पूर्णिमायां नक्षत्रयोगनिरूपणम् २७३ एकस्य च द्वापष्टिभागस्य सप्तदशसु सप्तषष्टिभागेपु २८ गतेपु, तथा' सप्तदशसु मुहूर्तेषु, एकस्य च मुहूर्त्तस्य पत्रिंशति द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य पञ्चाशतिसप्तपष्टिभागेषु (१७३६।५० शेपेषु समापयति २ । तृतीयामाश्विनी पौर्णमासीमुत्तराभाद्रपदानक्षत्रं त्रिंशतिमुहूर्तेपु, एकस्य च मुहूर्त्तस्य पष्टौ द्वापष्टिभागेपु, एकस्य च द्वाष्टिभागस्य त्रिंशति सप्तषष्टिभागेषु ( ३०० गतेषु तथा चतुर्दशसु मुहूर्तेषु, एकस्य च मुहूर्तस्यैकस्मिन् द्वापष्टिभागे, एकस्य च द्वापण्टिभागस्य सप्तत्रिंगति सप्तपष्टिभागेपु(१४१३) शेपेषु समापयति उत्तराभाद्रपदनक्षत्रं पञ्च चत्वारिंशन्मुहूर्तात्मकमस्तीति पूर्वकथितमेवेति । ३। चतुर्थीमाश्विनी पौर्णमासी रेवतीनक्षत्रं पञ्चतिगतौ मुहूर्तपु, एकस्य च मुहूर्तस्य अष्टाविशतौ 'द्वापष्ठिभागेषु एकस्य च द्वापष्टिभागस्य चतुश्चत्वारिंगति सप्तषष्टिभागेपु (२५२८९१) गतेपु, तथा चतुर्यु मुहर्तेषु, एकस्य च मुहूर्त्तस्य त्रयस्त्रिंशति द्वाष्टिभागेषु एकस्य च द्वाष्टिभागस्य त्रयोविंशतौ सप्तपष्टिभागेषु ४२२२शेपेषु समापयति ।४। पञ्चमीमाश्विनी पौर्णमासीमुत्तरभाद्रपदनक्षत्र चतुश्चत्वारिंशति मुहूर्तेपु एकस्य च मुहूर्त्तस्यैकादशसु द्वापष्टिभागेपु, एकस्य च द्वापन्टिभागस्य सप्तपश्चागति सप्तपष्टिभागेपु (१४ ) गतेपु तथथैकस्य मुहूर्तस्य पञ्चागतिं द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य दशसु सप्तपष्टिभागेषु (०५०१०) शेपेषु समाप्ति नयति उत्तरभाद पदनक्षत्रस्य पञ्चत्वारिंगन्मुहूर्तात्मकत्वात् ॥५॥ गता आश्विनो पूर्णिमावक्तव्यता अथ कार्तिकी पूर्णिमा परिसमाप्तिप्रकारमाह 'कत्तिय'इत्यादि 'कत्तियं णं पुण्णमं' कार्तिकी कार्तिकमासभाविनी खलु पूर्णिमां कइ णक्खत्ता जोएंति' कति नक्षत्राणि युञ्जन्ति कियत्संख्यकाणिनक्षत्राणि चन्द्रेण सह योगं कृत्वा कार्तिकीपूर्णिमां परिसमापयतीति गौतमस्य प्रश्नः । भगवानाह 'ता' तावत् 'दोणि णक्खत्ता' द्वे नक्षत्र 'जोएंति' युवतः 'तं जहा' तद्यथा ते इमे 'भरणी कत्तियाय' भरणी कृत्तिका च । इहापि काञ्चित् कार्तिकी पूर्णिमा कदाचित् अश्विनीनक्षत्रमपि समापयति किन्तु तस्याश्विन्यां पूर्णिमायां प्राधान्यात् , तदत्र न विवक्षितमतो ६२/६७
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy