________________
राद
चन्द्रप्राप्तिसूत्रे पष्टौ सप्तपष्टिभागेषु (११४६६४) गतेषु, तथा—त्रिपु मुहूर्तेषु, एकस्य च मुहूर्त्तस्य पञ्चदशसु द्वापष्टिभागेषु, एकस्य च द्वापष्टिभागस्य त्रिपु सप्तषष्टिभागेपु (३ ) शेपेषु परिसमापयति, स्वातिनक्षत्रस्य पञ्चदशमुहूर्तात्मकत्वात् ||५|| तदेवमुक्तं वैशाखीपूर्णिमाप्रकरणम् ,
अथ ज्येष्ठामूली पूर्णिमाप्रकरणं . विवृणोति-'ता जेहामूलिं णं' इत्यादि, 'ता' तावत् 'जेट्ठामूलिं ' ज्येष्ठामूली व्येष्टमासमाविनी खल 'पुष्णिम पूर्णिमां 'कइ गक्खत्ता जोएंति' कति नक्षत्राणि युञ्जन्ति ? भगवानाह–'ता' तावत् 'तिण्णि णक्खत्ता जोएंति' त्रीणि नक्षत्राणि युञ्जन्ति, 'तं जहा' तद्यथा तानि यथा'अणुराहा' अनुराधा १, 'जेहा' ज्येष्ठा २, 'मूलों' 'मूलम् ३ तत्र-प्रथमा ज्येष्ठामूली पौर्णमासी मूलनक्षत्रं द्वादशसु मुहत्तेपु, एकस्य च मुहूर्तस्य त्रिंशति द्वापष्टिभागेषु, एकस्य च द्वापष्टिभागस्य द्वादशसु सप्तपष्टिभागेषु (१२३०।१२ गतेषु, तथा सप्तदशसु मुहूर्तेषु, एकस्य च मुहर्त्तत्य एकत्रिंशति द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य पञ्च पञ्चाशति सप्तषष्टिभागेषु ( १७ ) शेपेषु परिसमापयति । द्वितीयां ज्येष्ठामूलीं ज्येष्टमासमाविनी पौर्णमासी
६२।६७ ज्येष्ठानक्षत्रम्-- एकस्मिन् मुहूर्ते, एकस्य च मुहूर्तस्य त्रिपु द्वाषष्टिमागेपु, एकस्य च द्वाषष्टि भागस्य पञ्चविंशती सप्तपष्टिभागेपु (१ गतेपु, तथा त्रयोदशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य अष्टपश्चाशति द्वापष्टिभागेषु, एकस्य च द्वापष्टिभागस्य द्विचत्वारिंशति सप्तपष्टिभागेषु (१३ गयेषु परिसमाप्ति नयति ज्येष्ठानक्षत्रत्य पञ्चदश मुहूर्तात्मकत्वात् ।२। तृतीयां ज्येष्ठामूली पौर्णमासी मूलनक्षत्रं पञ्चविगतौ मुहर्तेपु, एकस्य च मुहूर्तस्य त्रिचत्वारिंशति द्वाषष्टिभागेषु, एकस्य च टापष्टिभागस्य एकोनचत्वारिंशति सप्तपष्टिभागेषु (२५४३३० गतेपु, तथातृतीयां ज्येष्टामूली पौर्णमासी पूर्वोक्तं मूलनक्षत्रं चतुर्पु मुहूर्तेषु, एकस्य च मुहूर्तस्य अष्टादशसु हापष्टिभागेपु. एकस्य च द्वापष्टिभागम्य अष्टाविंशतौ सप्तपष्टिभागेषु ( 5) शेपेषु परिसमा पयति ।३। चतुर्थी ज्येष्ठामूलीं पौर्णमासी ज्येष्ठा नक्षत्रं चतुर्दशसु मुहुर्तेषु, एकस्य च महतस्य पोडशस