________________
चन्द्रसू
૨૭૦
तस्य वदशसु द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य पञ्चदशसु सप्तपष्टिभागेपु
१५.
६) गतेषु सत्सु तथा एकोनत्रिंशति मुहूर्त्तेषु, एकस्य च मुहूर्त्तस्य पट्चत्वारिंशति द्वापष्टि
१५|
६२
0
६ ૬૭
भागेपु. एकस्य च द्वापष्टिभागस्य द्विपञ्चाशति सप्तषष्टिभागेषु (२९- १३ ६)शेषेषु च धनिष्ठानक्षत्रं द्वितीयां श्राविष्ठ पूर्णिमां परिसमापयति । यदा तृतीयां श्राविष्ठीं पूर्णिमां ज्ञातुमिच्छेत् तदा सा युगस्यादितः पञ्चविंशतितमेति पञ्चविंशत्या पूर्वोक्तोऽवधार्यराशिर्गुण्यते, जातानि पञ्चाशदधिकानि पोडशशतानि (१६५०), एकस्य च मुहूर्त्तस्य पञ्चविंशत्यधिकमेकं शतं द्वाषष्टिभागाः १२५/२५)। (१२५) एकस्य च द्वाष्टि भागस्य पञ्चविंशतिः सप्तषष्टिभागाः २५ ( १६५० ६२ ६७ अस्मात् अष्ट त्रिंशदधिकपोडशशतमुहूर्त्ताः, एकस्य च मुहूर्तस्य अष्टचत्वारिंशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य द्वात्रिंशदधिकं शतम् ( १६३८-०२ / २३२) द्वयोर्नक्षत्रपर्याययोः शोध्यन्ते, स्थिताः शेषाः द्वादशमुहूर्त्ताः, एकस्य च मुहूर्त्तस्य पंञ्चसप्ततिद्वपिष्टिभागाः, च द्वापष्टिभागस्य सप्तविंशतिः
६७'
एकस्य
सप्तपष्टिभागाः
,७५/२७. १२ ---
२४ ६६
६२ ६७)। ततो नव मुहूर्त्ताः, एकस्य च मुहूर्त्तस्य चतुर्विशति र्द्वापष्टिभागाः एकस्य च द्वापष्टभागस्य षट्षष्टिः सप्तषष्टिभागाः (९- 1) शोध्यन्ते, तिष्ठन्ति शेषाः त्रयो मुहर्त्ताः, एकस्य च मुहू६२/६७ र्त्तस्य पञ्चाशत् द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्याष्टाविंशतिः सप्तपष्टिभागाः (३६८२ ६० एतेषु भागेषु गतेषु, तथा पर्विंशतौ मुहूर्त्तेषु, एकस्य च मुहूर्त्तस्य एकादशसु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य एकोनचत्वारिंशति सप्तषष्टिभागेषु (२६६६३ ६४) शेपेषु सत्सु च श्रवणनक्षत्रं तृतीयां श्राविष्ठीं पौर्णमासीं समापयति । एवं रीत्या चतुर्थी श्राविष्ठ पूर्णिमां युगस्यादितः सप्तत्रिंशत्तमां (३७) धनिष्ठानक्षत्रं त्रयोदशसु मुहूर्त्तेषु, एकस्य च मुहूर्त्तस्याष्टा विंशती द्वापष्टिभागेपु एकस्य च द्वाषष्टिमागस्य द्विचत्वारिंशति सप्तपष्टिभागेपु, २८ ४२ ( १३ गतेषु तथा पोढशसु मुहूर्तेषु, एकस्य च मुहर्त्तस्य त्रयस्त्रिंशति द्वापष्टिभागेपु, ६२ ६७एकस्य च द्वापष्टिभागस्य पञ्चविंशतो मप्तषष्टिभागेषु (१६
- ३३/२५.
.
शेषेषु सत्सु परिसमा
६२/६