SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा० १०-६ सू०१ पुर्णिमायां नक्षत्रयोगनिरूपणम् २६९ णकं शोधनकं शोधनीयम्, तत्र षट्पष्टितो नव मुहूर्ताः शोधिता. स्थिता. शेषाः सप्तपञ्चाशत् (५७) तेभ्य एक मुहूर्त गृहीत्वा तस्य द्वापष्टिर्भागाः क्रियन्ते, ते च द्वापष्टिभागा अपि द्वापष्टिभागराशौ पञ्चकरूपे प्रक्षिप्यन्ते जाताः सप्तपष्टिषष्टिभागाः, तेभ्यश्चतुर्विशति शोध्यते स्थिताः शेपास्त्रिचत्वारिंशत् (४३) तेभ्य एकं रूपं गृहीत्वा तस्य सप्तपष्टिर्भागाः क्रियन्ते, कृताश्च ते सप्तपष्टिभागा अपि सप्तपष्टिभागानामेकभागमध्ये प्रक्षिप्यन्ते, जोता अष्टपष्टिः सप्तपष्टिभागाः (तेभ्यः पट्यष्टिः शोध्यते तदा स्थितौ शेपो द्वौ सप्तपष्टि भागौ(५६- - ततः श्रवणस्य त्रिंशन्मुहूत्र्ता पट्पञ्चशतः शोध्यन्ते स्थिताः शेपाः पविंशति र्मुहूर्ताः, तत आगतं धनिष्ठानक्षत्रस्य पड्विशतिमुहूर्तेषु एकस्य च मुहूर्तस्य द्विचत्वारिंशति द्वापष्टिभागेषु गतेपु एकस्य च द्वापष्टिभागस्य द्विसंख्यकसप्तपष्टि भागे ( २६४२.२ ) व्यतीते सति, तथा-त्रिपु मुहूर्तेषु, एकस्य मुतस्य एकोनविंशतिसंख्यकेषु द्वापष्टिभागेपु एकस्य च द्वापष्टिभागस्य पञ्चपष्टिसख्यकसप्तपष्टिभागेषु च शेषेषु प्रथमा श्राविष्ठी पौर्ण मासी परिसमाप्तिमेति । यदि द्वितीया श्राविष्ठी पूर्णिमा विचार्यते तदा सा युगस्यादितः आरभ्य त्रयोदशो भवति । अवधार्यराशिः पूर्वोक्त एव (६६-५/६७ त्रयोदशभिर्गुण्यते जाता अष्ट पञ्चाशदधिकानि अष्टशतानि मुहूर्ताः (८५८) एकस्य च मुहूर्तस्य पश्चपष्टिषष्टि भागाः, एकस्य च द्वापष्टिभागस्य सम्बन्धिनलयोदशसप्तपष्टिभागाः(८५८ ) एतस्मात् एकोनविंशत्यधिकाष्टशत-८१९ मुहूर्ताः, एकस्य च मुहूर्तस्य चतुर्विशतिष्टिभागाः, एकस्य च द्वापष्ठिभागस्य सम्बन्धिनः षट्पष्टिः सप्तपष्टि भागाः ६६ (८१९-२६३एकस्य नक्षत्रपर्यायस्यशोध्यन्ते, ततः स्थिताः शेपा:-कोनचत्वारिंशन्मुहूर्ता. एकस्य च मुहर्तस्य चत्वारिंशद् द्वापष्टि भागाः, एकस्य च द्वापष्टिभागस्य चतुर्दश सप्तषष्टि भागाः- (३९४०१.४), तत एतस्मात् नव मुहूर्ताः, एकस्य च मुहूर्तस्य चतुर्विंशतिपष्टिभागा. एकस्य च द्वापष्टिभागस्य षट्पष्टि. सप्तपष्टि भागाः अभिजिन्नक्षत्रस्य शोध्यन्ते, स्थिताः शेषाः त्रिंशन्मुहूर्ताः, एकस्य मुहूर्तस्य पञ्चदश द्वापष्टिभागाः, एकस्य च द्वाष्टिभागस्य पञ्चदश सप्तपष्टिमागाः (३०-१५/१५), तेभ्यस्त्रिशन्मुहूर्ता श्रवणस्य शोध्यन्ते, तत आगतम्-एकस्य मुहू
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy