________________
चन्द्रशप्तिप्रकाशिका टीका प्रा० १०- ६२० १ पूर्णिमायां नक्षत्रयोगनिरूपणम् २७९
mmmmmmmmmmmmmmmmmmmmm पयति । पञ्चमी श्राविष्ठी पूर्णिमां युगादित एकोनपश्चाशत्तमां श्रवणनक्षत्रं सप्तदशसु मुहूर्तेषु, एकस्य मुहूर्तस्यैकस्मिन् द्वापष्टिभागे, एकस्य च द्वापष्टिभागस्य पञ्चचत्वारिंशति सप्तषष्टिभागेषु १७/१/४५ । गतेषु, तथा द्वादशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य पष्टिसंख्यकेषु द्वापष्टिभागेषु, एकस्य च द्वापण्टिभागस्य द्वाविंशतौ सप्तपष्टिभागेषु (१२६०२२) शेषेषु परिसमापयति । अतएव सूत्रे कथितम्-"ता साविहिं ण पुण्णमासिं कइ णक्खत्ता जोएंति ? ता तिण्णिणक्खत्ता जोएंति, तं जहा अभिई १ सवणो२ धणिद्वा३ ।" इति ॥१॥
तदेवं श्राविष्ठोपूर्णिमापरिसमापकानि नक्षत्राणि प्रदर्शितानि, साम्प्रतं यानि नक्षत्राणि प्रोष्ठपदी पूर्णिमां समापयन्ति, तानि प्रदर्शयति-'ता पोवई णं' इत्यादि ।
'ता' तावत् 'पोवई णं पुण्णिम' प्रोष्ठपदी भाद्रपदमासभाविनी खलु पूर्णिमां 'कई' कति कति संख्यकानि 'णक्खत्ता' नक्षत्राणि चन्द्रेण 'जोएंति' युञ्जन्ति इत्यादि, कतिनक्षत्राणि चन्द्रेण सह योगं युक्तवा भाद्रपदभाविनी पूर्णिमां समापयन्तीति भावः । भगवानाह -- 'ता तिण्णि' इत्यादि । 'ता' तावत् 'तिणि णक्खत्ता' ,णि नक्षत्राणि 'जोएंति' युनन्ति प्रोष्ठपदीपर्णिमानक्षत्रत्रययुक्ता भवतीति भावः। तान्येव दर्शयति- 'तं जहा' इत्यादि 'तं जहा' तद्यथा तानि नक्षत्राणि यथा-'सयभिसया' शतभिषक् १ 'पुन्वा पोहवया' पूर्वप्रोष्ठपदा पूर्वाभाद्रपदा २ 'उत्तरा पोट्टवया' उत्तरप्रोष्टपदा-उत्तराभाद्रपदा ३॥ तत्र प्रथमा प्रोष्टपदी पूर्णिमाम् उत्तरभाद्रपदानक्षत्रं सप्तदशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य सप्तचत्वारिंशति द्वापष्टिभागेषु, एकस्य च द्वापष्टिभागस्य त्रिपु सप्तषष्टिभागेषु, (१७-१७ ३) गतेषु, तथा सप्तविंशतौ मुहूर्तपु, एकस्य च मुहूर्तस्य चतुर्दशसु द्वापष्टिभागेपु . एकस्य च द्वापष्टिभागस्य चतु:पष्टौ सप्तपष्टिभागेषु (२०१६६४) शेषेषु ममापयति उत्तरभाद्रपदानक्षत्रस्य पञ्चचत्वारिंशन्मुहूर्तात्मकत्वात् १। द्वितीयां प्रोष्ठपदी पूर्णिमा पूर्वभाद्रपदानक्षत्रम्-एकविंशतौ मुहूर्तेषु, एकस्य मुहूर्त्तस्य च विंशतौ द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य षोडशसु सप्तपष्टिभागेपु (२१ .५) गतेपु, तथा अष्टसु मुहूर्तेपु. एकस्य च मुहूर्तस्य एकचत्वारिंशति द्वापष्टिभागेषु, एकस्य च द्वापष्टिभागस्य एक पञ्चाशति सप्तपष्टिभागेपु ( ८११.५१) शेषेषु परिसमाप्ति नयति २ । तृतीयां प्रोष्ठपदी पूर्णिमां शतमिपग् नक्षत्रं नवस मुहूत्तेपु, एकस्य च मुहूर्तस्य पञ्चपञ्चा शति द्वापष्टिमागेपु, एकस्य च द्वापष्टिभागस्य एकोन त्रिंशति ,सप्तपष्टिभागेपु (९ )