SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २६४ इच्छित पूर्णिमागुणितः अवधार्यः सोऽत्र भवतिकर्तव्यः । तदेव च शोधनकम् अभिजिदादि तु कर्त्तव्यम् ॥ १२ ॥ चन्द्र प्रतिसूत्रे शुद्धे च शोधनके यत् शेषं तद् भवेन्नक्षत्रम् | तत्र च करोति उदुपतिः प्रतिपूर्णः पूर्णिमां विमलाम् ||१३|| इति || एताः गाथाः क्रमेण व्याख्यायन्ते - 'नाउ मिह' इत्यादि 'इह' इह युगे 'जड़' यदि त्वम् 'आमावासं' आमावास्यां ज्ञातुमिच्छसि यत् कस्मिन् नक्षत्रे वर्त्तमानाऽमावास्या परिसमाप्ता भवतीति, तदा'। तत्तियरूवेहिं' तावत्करूपैः, याममावास्यां ज्ञातुमिच्छसि तत्पर्यन्तं यावत्यो Sमावास्या व्यतीता जातास्तावत्संख्यया 'अवहार' अवधार्यम् अवधार्यते प्रथमतया स्थाप्यते इति अवघार्थः ध्रुवराशिः तं 'ठाचित्ता' स्थापयित्वा पट्टिकादो लिखित्वा व्यतीतामाचास्यासंख्यया तम् अवधार्य राशि ‘संगुणए' संगुणयेत् ॥ १॥ कोऽसौ अवधार्यराशिरिति तं प्रदर्शयति- 'छावही ' इत्यादि 'छावही य सुहुत्ता' पट्षष्टिश्च मुहूर्त्ताः। एकस्य मुहूर्त्तस्य च 'पंचपडिपुण्णा विसहि भागा' परिपूर्णाः शेपरहिताः पश्च' द्वापष्टिभागा तथा 'वासट्टिभाग' इति द्वाषष्टिभागस्य 'सत्तसद्विगो य एक्को हवाइ भागो' सप्तषष्टितम एको भागो भवति अयं भावः - एकस्य द्वाषष्टिभागस्य सप्तषष्टिभागाः क्रियन्ते, तेषु ५ १ एकः सप्तषष्टितमो भागः । (६६. '६२ ६७,६२ p 1) इति एतावत्प्रमाणः अवधार्यराशिर्भवतीति ॥२॥ एतावत्प्रमाणस्यावधार्यराशेः कथमुत्पत्तिः ? इति प्रदर्श्यते - अत्र यदि चतुर्विंशत्यधिकशतसंख्यकैः पर्वभिः सूर्यनक्षत्र पर्यायाः पञ्च लभ्यन्ते तदा द्वाभ्यां पर्वभ्यां किं लभ्यते ? इति त्रैराशिको गणित प्रकारस्ततो राशित्रयं स्थाप्यते यथा १२४ । ५। २ । अत्रान्त्येन द्विकरूपेण राशिना मध्यमः पश्र्वकरूपो राशिर्गुण्यते नाताः दश (१०) अय छेद्यराशिः अतः चतुर्विशत्यधिकं शतं च छेदकराशिः अतः छेदकराशिना छेद्यराशेर्भागहरणं कर्त्तव्यमिति चतुर्विंशत्यधिकेन शतेन दशकरूपस्य राशेर्मागो हियते, तत्र छेद्यस्य दशकरूपस्य राशे न्यूनत्वेन भागो न ह्रियते तेन पछेद कराइयोद्विकेनापवर्त्तना क्रियते, तेन छेद्यस्य दशकरूपस्य पश्च लभ्यन्ते एष पञ्चकरूपः उपरितनराशिः छेदकस्य द्विकेनापवर्त्तनाकरणे द्वापष्टिर्लभ्यते, एप द्वापष्टिरूपः अधस्तनो राशि:, तेन पञ्च द्वाषष्टि भागाः इति । एतेन नक्षत्राणि कर्त्तव्यानीति नक्षत्रकरणार्थम् त्रिंशदधिकाष्टादशशतैः (१८३०) सप्तषष्टिभागरूपैरुपरितनळेधराशिः पञ्चकरूपो गुण्यते जातानि पञ्चाशदधिकैकनवतिशतानि ( ५x१८३० = ९१५० ), अथ चाघस्तन श्छेदराशिपष्टिप्रमाणः (६२) एपोऽपि सप्तपष्ट्यागुण्यते, जातानि चतुष्पञ्चशदधिकैकचत्वारिंशच्ठतानि (६२ × ६७ = ४१५४ ) स्थापना चेव्थम् - ९१५० ) । अत्रव्य उपरितनों ४१५४ राशिर्मुहूर्द्धानयनार्थं दिवसस्य त्रिंशन्मुहूर्त्तत्वेन भूयत्रिशता गुण्यते जाते पञ्चशतोत्तरचतुःसप्तति
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy