________________
चन्द्राप्तिप्रकाशिका टीका प्रा०१०-६ सू० १
पुर्णिमायां नक्षत्रयोगनिरूपणम् .२६३
m
पंचेव अउणपन्नं सयाइ, अउणुत्तराई छच्चेव । सोज्झाणि विसाहासु, मूले सत्तेव चोयाला ॥९॥ अट्ठसय अउणचीसा, सोहणगं उत्तरासाढाणं । चउवीसं खलु भागा, छावही चुण्णियाओ य ॥१०॥ एयाई सोहइत्ता, जं सेसं तं हवेइ नक्खत्तं । इत्थं य करेइ उड्डवई, सूरेण समं अमावासं ॥११॥ इच्छापुन्निमगुणिओ, अवहारो सोत्थ होइ कायव्वो। तं चेव य सोहणगं, अभिइआई तु कायव्वं ॥१२॥ सुद्धम्मि य सोहणगे; जं सेसं त हविज्ज नक्खत्त ।
तत्थ य करेइ उडवई, पडिपुन्नो पुण्णिमं विमलं ॥१३॥ छाया-धातुमिह अमावास्यां, यदि इच्छसि कस्मिन् भवति नक्षत्रे ।
अवधार्थ स्थापयेत् तावत्करूपैः संगुणयेत् ॥१॥ षट् पटिश्च मुहर्ताः, द्विपष्टि भागाश्च पञ्च प्रतिपूर्णाः । द्वापष्टिभागस्य सप्तपष्टिकश्च एको भवति भागः ॥२॥ पतमवधार्यराशिम् इच्छितामावास्यासंगुणं कुर्यात् । नक्षत्राणाम् इतः शोधनविधि निशाम्यत ॥३॥ द्वाविंशतिश्च मुहर्ताः पट् चत्वारिंशद् द्वापष्टिभागाश्च । एतत् पुनर्वसोश्च शोधयितव्यं भवति वक्ष्ये ॥४॥ द्वासप्ततं शतं फाल्गुनीनां द्विनवतिश्च द्वौ विशाखासु । चत्वारि च द्विचत्वारिंशतानि शोध्यानि अथ उत्तराषाढा ॥५॥ एतत् पुनर्वसोश्च, द्विषष्टिभागसहितं तु शोधनकम् । इतः अभिजिदादि द्वितीयं वक्ष्यामि शोधनकम् ॥६॥ अभिजितो नव मुहर्ताः द्विषष्टिभागाच भवन्ति चतुर्विशतिः । षट्पटिश्च समस्ता भागा. सप्तषष्टिछेदकृताः ॥७॥ एकोनषष्ठं प्रोष्ठपदा त्रिषु चैव नवोत्तरं च रोहिणिका । त्रिसु नवनवेपु भवेयुः पुनर्वसुः फाल्गुन्यश्च ॥८॥ पञ्चैव एकोनपञ्चाशतानि शतानि पकोनसप्तत्युत्तराणि षडेव । शोध्यानि विशाखासु मूले सप्तैव चतुश्चत्वारिंशतानि ॥९॥ अष्टशतम् एकोनविंशतम् शोधनकम् उत्तराषाढानाम् । चतुर्विशतिः खलु भागा. षट्षष्टिः चूर्णिकाश्च ॥१०॥ पतानि शोधयित्वा यत् शेष तद् भवति नक्षत्रम् । इत्थं च करोति उडुपति. सूरेण समम् अमावास्याम् ॥११॥. ,