SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टोका प्रा०१०-४ सू०१ योगस्यादिनिरूपणम् २४७ ~~ ~~~~~~~~~~ युनक्ति, नो लभते अपरं दिवसम्, एवं खलु शतभिपग् नक्षत्र पकां रात्रि चन्द्रेण सार्ध योगं युनक्ति, योगं युक्त्वा योगम् अनुपरिवर्तयति, योगम् अनुपरिवर्त्य प्रातः चन्द्र पूर्वा. प्रोष्ठपदायै समर्पयति ।४ तावत् पूर्वाप्रोष्ठपदा खलु नक्षत्र पूर्वभागं समक्षेत्र त्रिंशन्मुहूर्त तत्प्रथमसया प्रातः चन्द्रेण साधं योगं युनक्ति, ततः पश्चात् अपररात्रिम्, एवं खलु पूर्वाप्रोष्ठपदानक्षत्रम् एकं च दिवसम् पकां च रात्रि चन्द्रेण सार्ध योगं युक्ति योगं युक्त्वा योगम् अनुपरिवर्तयति, अनुपरिवयं प्रातः चन्द्रम् उत्तराप्रोष्ठपदायै समर्पयति ।। तावत् उत्तरा प्रोष्ठपदा खलु नक्षत्रम् उपयभागं द्वयर्धक्षेत्र पञ्चचत्वारिंशन्मुहर्त तत्प्रथमतया प्रातः चन्द्रेण साधं योगं युक्ति-अपरां च रात्रि, ततः पश्चात् अपरं दिवसम्, एवं खलु उत्तसपोष्ठपदा नक्षत्र द्वौ दिवसौ एकां च रात्रि चन्द्रण साधं योगं युक्ति, योगं युक्त्वा योगम् अनुपरिवर्त्तयति, अनुपग्वियं सायं चन्दं रेवत्यै समर्पयति । तावत् रेवतो खलु नक्षत्रं पश्चाद्भागं समक्षेनं त्रिशन्मुहूर्त तत्प्रथमतया सायं चन्द्रेण सार्ध योगं युनक्ति, ततः पश्चात् अपरं दिवसम् प्वं खलु रेवनीनक्षत्रम् परात्रिम् एकं चविवसं चन्द्रेण सार्ध योगं युनक्ति, योगं युक्त्वा योगम् अनुपरिवर्तयति, अनुपरिवर्त्य सायं चन्द्रम् अश्विन्यै समर्पयति । तावत् अश्विनी खलु नक्षत्रं पश्चाद्भारां समक्षेत्रं त्रिंशन्मुहर्च तत्प्रथमतया सायं चन्द्रेण सार्ध योग युनक्ति, ततः पश्चात् अपरं दिवसम् एव खल अश्विनी नक्षप्रम् एकां च गत्रिम् एकं च दिवस चन्द्रेण साधं योगं युनक्ति योगं युक्त्वा योगम् अनुपरिवर्तयति, अनुपरिवर्त्य सायं चन्द्र भरण्यै समर्पयति । तावत् भरणी खलु नक्षत्र नक्तंभागम् अपार्धक्षेत्र पञ्चदशमुहत्त तत्प्रथमतया सायं चन्द्रेण साधं योगं युनक्ति, नो लभते अपरं दिवसम्, एवं खलु भरणी नक्षत्रम् एकां रात्रि चन्द्रेण साधं योगं युनक्ति, योगं युक्त्वा योगम् अनुपरिवर्त्तयति, अनुपरिवर्त्य प्रातः चन्द्रं कृत्तिफायै समर्पयति ।। तावत् कृत्तिका खलु नक्षत्र पूर्वभागं समक्षेत्रं त्रिंशन्मुहूर्त तत्प्रथमतया प्रातः चन्द्रण साधू योग युनक्ति ततः पश्चात् त्रिम्, एवं खलु कृत्तिमानक्षत्रम् एकं च दिवसम्, पकांच रात्रिं चन्द्रेण साधं योग थुनक्ति, योगं युक्त्वा योगम् अनुपरिवर्तयति, अनुपरिवर्त्य प्रातः चन्द्र रोहिण्यै समर्पयति ।१०। रोहिणो यथा उत्तराभाद्रपदा ११॥ मृगशिरः यथा धनिष्ठा ।१२। आर्द्रा यथा शतभिषक् ।।३। पुनर्वसुः यथा-उत्तराभाद्रपदा ।१४। पुष्यं यथा धनिष्ठा ।१५। अप्रलेपा यथा शतभिषक् ।१६। मघा यथा पूर्वाफाल्गुनी ।१७। पूर्वाफाल्गुनी यथा पूर्वाभाद्रपदा ।१८। उत्तराफाल्गुनी यथा-उत्तराभाद्रपदा ।१९ हस्तः चित्रा च यथा धनिष्ठा ।२०-२१॥ स्वातिः यथा शतभिषक् ।२२। विशाखा यथा-उत्तराभाद्रपदा ॥२३॥ अनुराधा यथो धनिष्ठा २४। ज्येष्ठा यथा शतभिषक् ।२५ मूलं पूर्वाषाढा च यथा पूर्वा भाद्रपदा १२६-२७। उत्तरापाढा यथा उत्तराभाद्रपदा . सू. १।। । इति दशमस्य प्रामृतस्य चतुर्थं प्राभृत प्राभृत समाप्तम् १०-४॥ व्याख्या-'ता कहं ते' इति । 'ता' तावत् 'कह' कथ केन प्रकारेण 'ते' त्वया 'जोगस्स' योगस्य चन्द्रनक्षत्रयोगस्य 'आई' आदि योगस्य प्रथमसमयरूप 'आहिए' आख्यात. ? 'तिवएज्जा' इति वदेत् वदतु कथयतु हे भगवन् । अत्र निश्चयनयमतेन चन्द्रयोगस्यादिः सर्वेषां नक्षत्राणां न प्रतिनियतकालप्रमाणोऽस्ति, किन्तु अप्रतिनियतकालप्रमाणो वर्तते ततः स. करणवशादव,
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy