________________
२४६
चन्द्रप्राप्तिसूत्रे एग राई एगं च दिवस चदेण सद्धिं जोयं जोएइ जोयं जोइत्ता जोयं अणुपरियट्टइ अणुपरियट्टित्ता सायं चंदं अस्सिणीणं समप्पेइ ७ । ता अस्सिणी खलु णक्खत्ते पच्छं भागे समखेत्ते तीसं झुहुत्ते तप्पडमयाए सायं चंदेण सद्धिं जोयं जोएड, तो पच्छा अवरं दिवसं एवं खलु अस्सिणी णक्खत्ते एगं च राई- एगं च दिवसं चंदेण सद्धिं जोय जोएइ, जोयं जोइत्ता जोयं अणुपरियट्टइ, अणुपरियहित्ता सायं चंदं भरणीणं समप्पेइ ८ । ता भरणी खलु णक्खत्ते णत्तं भागे अवड्ढखेत्ते पण्णरसमुहुत्ते तप्पढ. मयाए सायं चंदेण सद्धिं जोयं जोएइ, णो लभइ अवरं दिवसं, एवं खलु भरणी णक्खत्ते एग राई चंदेण सद्धि जोयं जोएइ, जोयं जोइत्ता जोयं अणुपरियहइ अणुपरियहित्ता पाओ चंदं करियाणं समप्पेइ ९। ता कत्तिया खलु णक्खत्ते पुच्वंभागे समखेते तीसं मुहुत्ते तप्पढमयाए पाओ चंदेण सद्धि जोयं जोएड तओ पच्छा राई एवं खलु कत्तिया णक्खत्ते एगं च दिवस एगं च राई चंदेण सद्धिं जोयं जोएइ जोयं जोइत्ता जोयं अणुपरियट्टइ, अणुपरियहित्ता पाओ चंदं रोहिणीणं समप्पेइ १० । रोहिणी जहा उत्तराभवया ११ । मगसिरं जहा धणिहा ।१२। अद्दा जहा सयभिसया १३, पुणञ्चम् जहा उत्तराभवया १४ । पुस्सो जहा धणिहा १५ । अस्सेसा जहा सयभिसया १६ । महा जहा पुयाफरगुणी १७ । पुच्चाफग्गुणी जहा पुण्याभदवया १८। उत्तराफग्गुणी जहा उत्तरामहवया १९/ हत्थो चित्ता य जहा धणिट्ठा २०-२१॥ साई जहा सयभिसया २२। विसाहा जहा उत्तराभचया २३। अणुराहा जहा पणिहा १४ जिट्टा जहा सयभिसया २५। मूलं २६, पुब्बासाहा य जहा पुयाभदवया २७। उत्तरासाढा जहा उत्तराभवया २८, ॥९० १०॥
दसमस्स पाहुडस्स चउत्थं पाहुडपाहुडं समत्तं ॥१०-४||
छाया-तावत् कथं त्वया योगस्य आदिः आख्यातः? इति वदेत, तावत् अभिमिच्छवणी खलु हे नक्षत्रे पश्चाद्भागे समक्षेत्रे सातिरेकैकोनचत्वारिंशन्मुहत्तं तत्प्रथमतया सायं चन्द्रेण लाधं योग युक्तः , ततः पश्चाद् अपरं सानिरेक दिवसम्, एवं खलु अभिजि. च्यछणौ हे नक्षत्रे पकारात्रिम्, एकं च सातिरेक दिवस चन्द्रेण सह योग युक्तः, योगं युक्त्वा योगम् अनुपरिवर्तयतः योगम् अनुपरिवर्त्य सायं चन्द्र धनिष्ठायै समर्पयतः ।। तावत् धनिष्टा खलु नक्षत्र पश्चानागं समक्षेत्रं त्रिंशन्मुहत्त तत्प्रथमतया सायं चन्द्रेण साध. योगंयुनक्ति, योग युक्त्वा नतः पश्चात् रात्रिम् अपरं च दिवसम्, पचं खलु धनिष्ठा नक्षप्रम् पकां च रात्रिम् एकं च दिवस चन्द्रेण साध योग युनक्ति, योगं युक्त्वा योगम् अनुपरिवर्तर्यात, अनुपरिवर्त्य सायं चन्द्र शतभिपजे समर्पयति ३. तावत् शतभिषक खलु नक्षत्र नकभागम् अपार्थक्षेत्र पञ्चदशमुहर्त तत्प्रथमनया सायं चन्द्रेण साध योगं