________________
चन्द्रप्तिप्रकाशिका टीका प्रा०१०-२ सू० १ नक्षत्राणां चन्द्रेण सह योगनिरूपणम् २३९ एणं सद्धिं जोय जोएंति 'सूर्येण सार्धं योग युञ्जन्ति 'तेणं छ' तानि खलु षट् सन्ति, 'तंजहा 'तथथा – 'उत्तरा भदवया 'उत्तराभाद्रपदा १, 'रोहिणी' रोहिणी २, 'पुणव्वसू' पुनर्वसुः ३, 'उत्तराफग्गुणी' 'उत्तरफाल्गुनी ४, 'विसाहा 'विशाखा ५, उत्तरासादा उत्तरा - षाढा ६, इति । तदेवं नायते-- एतानि नक्षत्राणि प्रत्येकत्वेन चन्द्रेण सह पञ्चचत्वारिंशत् (४५) मुहूर्त्ता यावत् योगं कुर्वन्ति ततः पञ्चचत्वारिंशत् सप्तषष्टया गुण्यन्ते जातानि पञ्चदशोत्तराणि त्रीणि सहचाणि (१०१५) एतेषां त्रिंशता भागो ह्रियते लब्धमर्थेन सहितं शतमेकम् ( १००
अत्र शतस्य पञ्चभिर्भागे हृते लब्धाः विशतिरहोरात्रा ः २०, उपरि यद, तदपि त्रिशता गुण्यते नाताः पञ्चदश १५, एषां पञ्चभिर्भागे हृते लब्धं त्रयम् ३, इति विंशतिमहोरात्रान् त्रींश्च मुहूर्त्तान् यावत् सूर्येण सह योगो भवतीति सिद्धम् । विशेषबोधार्थ पूर्वस्थं कोष्टकं द्रष्टव्यमिति सु०॥२॥
इति - श्री - विश्वविख्यात - जगद्वल्लभ - प्रसिद्धवाचक पञ्चदशभाषाकलितललितकला पालापक-प्रतिशुद्धगधगद्यनैकग्रन्थनिर्मापक- वादिमानमर्दक- श्री शाहुच्छत्रपति कोल्हापुररानप्रदत्त "जैनशास्त्राचार्य” पदभूषित-कोल्हापुररानगुरु बालब्रह्मचारि - जैनशास्त्राचार्य - जैनधर्मदिवाकर श्रीघासीलालवति - विरचितायां चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रज्ञप्तिप्रकाशिका - ख्यायां व्याख्यायाम् दशमप्राभृतेः द्वितीयं प्राभृतं समाप्तम् ॥१०-२ ॥