________________
दशमस्य मूलपामृतस्य तृतीयं प्रामृतप्रामृतम् ।
व्याख्यतं दशमस्य मूलप्रामृतस्य द्वितीयं प्रामृतप्रामृतम् , तत्र चन्द्रसूर्याभ्यां सह नक्षत्राणां योगः प्रतिपादितः अथ तृतीयं प्रामृतप्राभृतं व्याख्यायते, अत्र नक्षत्रयोगप्रसंगात्- 'कथमेव भागानि नक्षत्राणि आख्यातानि,, इत्येवं व्याख्यास्यते, मनेन सम्बन्धेनायातस्यास्य तृतीयप्रामृतप्रामृतस्येदं सूत्रम् –'ता कहं ते एवं भागा' इत्यादि ।
मुलम:-ता कहं ते एवं भागा णक्खत्ता आहिया ? तिवएज्जा, ता एएसिणं अट्ठावीसाए णक्खत्ताणं अन्थि णक्खत्ता पुन्वंभागा समखेत्ता तीसमुहुत्ता पण्णत्ता ११ अस्थि णक्खत्ता पच्छंभागा समखेत्ता तीसमुहुत्ता पण्णत्ता २। अस्थि णक्खत्ता णतंभागा अवड्ढखेत्ता पण्णरसमुहुँत्ता ३। अत्थि णक्खत्ता उभयंभागा दिव. इढखेत्ता पणयालीसं मुहुत्ता पण्णत्ता ४ ता एएसिणं अट्ठावीसाए णक्खत्ताणं कयरे णक्खत्ता जे णं पुन्छभागा समखेत्ता तीसंमुहुत्ता पण्णत्ता १। कयरे णक्खत्ता जे णं पच्छंभागा समखेत्ता तीसं मुहुत्ता पण्णत्ता २ । कयरे णक्खत्ता जे णं णत्तं भागा अवहखेत्ता पण्णरसमुहुत्ता पण्णत्ता ३॥ कयरे णक्खत्ता जे णं उभयंभागा दिवड्ढखेत्ता पणयालीसंमुहुत्ता पण्णत्ता ४। ता एएसिणं अट्ठावीसाए नक्खत्ताणं तत्थ जे ते णक्खत्ता पुग्वंभागा समखेत्ता तीसं मुहुत्ता पण्णत्ता ते णं छ,तं जहा पुत्वभवया १, कत्तिया २, महा ३, पुन्चाफग्गणी ४, मूलो ५, पुव्वासाढा ६१। तत्थ जे ते णक्खत्ता पच्छंभागा समखेत्ता तीसं मुहुत्ता पण्णत्ता, ते णं दस तं जहा-अभिई १,सवणो २, धणिट्ठा ३, रेवई ४, अस्सिणी, मिगसिरं ६, पूसो ७, हत्थो ८, चित्ता ९, अणुराहा १०१२। तत्य जे ते णक्खत्ता णत्तं भागा अवड्ढखेत्ता पण्णरसमुहुत्ता पण्णत्ता ते णं छ, तं जहासर्याभसया १, भरणी २, अद्दा ३, अस्सेसा ४, साई ५, जेहा ६,३। तत्थ जे ते णक्खत्ता उभयं भागा दिवड्ढखेत्ता पणयालीसं मुहुत्ता पण्णत्ता ते णं छ, तं जहाउत्तराभवया १, रोहणी२' पुणवम् ३, उत्तराफग्गुणी ४ विसाहा ५, उत्तरासाढा ६४ासू०१॥
दसमस्स पाहुडस्स तइयं पाहुड समत्तं ॥१०३ छाया-तावत् कथं ते एवं भागानि नक्षत्राणि आख्यातानि ? इति वदेत् । तावत् पतेषां खलु अष्टाविंशते नक्षत्राणां सन्ति नक्षत्राणि पूर्वभागानि समक्षेत्राणि त्रिशन्मुहर्तानि प्रतानि । सन्ति नक्षत्राणि पञ्चाद्भागानि समक्षेत्राणि त्रिंशन्मुहर्तानि प्रकतानि । सन्ति नक्षत्राणि नक्कभागानि अपार्धक्षेत्राणि पञ्चदश मुहर्तानि प्रनतानि