SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा० १०-२ सू० १ नक्षत्राणां चन्द्रेण सह योगनिरूपणम् २३३ खलु 'पणयालीस मुहुत्ते' पञ्चचत्वारिंश-मुहर्त्तान् यावत् 'चंदेण सद्धि जोयं जोएंति' चन्द्रेण साध योगं युआन्ति 'तेणं छ' तानि खलु षट् सन्ति, 'तंजहा' तद्यथा 'उत्तराभवया' उत्तराभाद्रपदा १, 'रोहिणी' रोहिणी २, 'पुणव्वसू, पुनर्वसुः३, 'उत्तराफग्गुणी' उत्तराफाल्गुनी४, "विसाहा, विशाखा,५, 'उत्तरासाढा, उत्तरापाढा६ । एतेषां षण्णां नक्षत्राणां प्रत्येक कालमाश्रित्य सीमाविष्कम्भः पञ्चदशोत्तरसहस्रनय (३०१५) मुहूत्र्तगतसप्तषष्टिभागप्रमितो वर्त्तते एष कथं जायते ? इत्याह- एषां प्रत्येकमेकस्याहोरात्रस्य एकार्घोत्तरं शतमेकं सप्तषष्टिभागान् (१) यावत् चन्द्रेण सह योगं करोति ततः एका?त्तरं शतमेकं (१००) सप्तषष्टया गुण्यते तदा जायते पूर्वोक्को राशिः (३०१५) इति अस्य पश्चोत्तरसहस्रनयराशेः (३०१५) सप्तषष्टया भागो हियते ततो लब्धाः पञ्चचत्वारिंशन्मुहूर्ताः, उक्तञ्च "तिन्नेव उत्तराई पुणव्वसू रोहिणी विसाहा य । एए छन्नक्खत्ता, पणयालमुहुत्तसंजोगा ॥१॥ छाया-तिम एव उत्तरा ३ (उत्तराभाद्रपदा १, उत्तरा फाल्गुनी २ उत्तराषाढा ३, )पुनर्वसुः४, रोहिणी ५ विशाखा ६ च । एतानि पद नक्षत्राणि पञ्चचत्वारिंशन्मुहूर्तसंयोगानि ॥१॥ शेष नक्षत्रमुहूर्तविपये पुनश्चोक्तम् _ 'अवसेसा नक्खत्ता णव पण्णरस हुंति तीसइमुहुत्ता । चंदंमि एस जोगो , नक्खत्ताणं समवखाओ ॥२॥ छाया-अवशेषाणि नक्षत्राणि अभिजिदेकम्१, शतभिषादयः षद६ श्रवणादयः पञ्चदश १५, इति द्वाविशतिनक्षत्राणि क्रमेण नव पञ्चदश भवन्ति त्रिंशन्मुहूर्तानि चन्द्रे एष योगः नक्षत्राणां समाख्यातः।। २। सू १ ॥ उक्तोऽयं नक्षत्राणां चन्द्रेण सह योगः, सांप्रतं सूर्येण सह योगं प्रदर्शयन्नाह-'ता ऐएसिणं' इत्यादि । मूलमः- ता एएसि णं अट्ठावीसाए णक्खत्ताणं अत्थि णक्खत्ते जे णं चत्वारि अहोरत्ते छच्च मुहुत्ते सूरिएण सद्धिं जोयं जोएइ ।१। अस्थि णक्खत्ता जे णं छ अहोरत्ते एक्कवीसं च मुहुत्ते सरिएण सद्धिं जोयं जोएंति ।। अत्थि णक्खत्ता जे णं तेरस अहोरत्ते वारस य मुहुत्ते सूरिएण सद्धिं जोयं जोएंति ३ । अत्थि णक्खत्ता जे णं वीसं अहो, . रत्ते तिण्णि य मुहुत्ते सुरिएण सद्धिं जोय जोएंति ।४। ३०
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy