________________
२३४
चन्द्रप्राप्ति ता एएसि णं अट्ठावीसाए णक्खत्ताणं कयर णक्खत्तं चत्तारि अहोरत्त छच्च मु. हुत्ते सूरिएण सद्धिं जोयं जोएइ ।१॥ कयरे णक्खता जे णं छ अहोरत्ते एक्कवीसमइत्ते सरिपण सद्धिं जोयं जोएंति २। कयरे णक्खत्ता जे णं तेरस अहोरत्त वारस य मुहत्ते सुरिएण सद्धिं जोयं जोएंति ३ । कयरे णक्खत्ता जे णं वीसं अहोरत्ते तिन्नि य मुहुत्त सूरिएण सद्धिं जोयं जोएंति ४। ता एएसि णं अट्ठावीसाए णवखत्ताणं तत्थ जे से णक्खत्ते जे ण चत्तारि अहोरत्ते छच्च मुहुत्ते सरिएण सद्धिं जोयं जोएइ से णं अभिई ११ तत्थ जे ते णक्खत्ता जे णं छ अहोरत्ते एक्कवीसं च हुत्ते सरिएण सद्धिं जोयं जो ति ते णं छ तं जहा-- सयभिसया १, भरणी २, अदा ३, अस्सेसा ४' साई ५, जेटा ६, २॥ तत्थ जे ते नक्खत्ता तेरसअहोरत्ते दुवालस य मुहुत्ते सूरिएण सद्धिं जोयं जोएंति ते णं पण्णरस तं जहा-सवणो १, धणिहा २, पुन्वाभदवया ३, रेवई ४, अस्सिणी ५, कत्तिया ६, मग्गसिरं ७, पूसो ८, मघा९, पुच्चाफल्गुणी १०, हत्थो ११, चित्ता १२, अणुराहा १३, मूलो १४, पुव्वाआसाढा १५।३ तत्थ जे ते णक्खत्ता जे ण वीस अहोरत्ते तिण्णि य मुहुत्ते सूरिए ण सद्धिं जोयं जोएंति ते णं छ त जहा उत्तराभवया १, रोहिणी २, पुणव्वर ३, उत्तराफग्गुणी ४, विसाहा ५, उत्तरासाडा ६४ ॥सू०२॥
छाया-तावत् एतेषां खलु अष्टाविंशते नक्षत्राणां अस्ति नक्षत्रं यत् खलु चत्वारि अहोरात्राणि पट् च मुहान् सूर्येण साध योगं युनक्ति ११ सन्ति नक्षत्राणि यानि खलु पड् अहोरात्रान् एकविंशतिं च मुहर्तान् सूर्येण साधं योग युञ्जन्ति । सन्ति नक्षत्राणि यानि खलु त्रयोदश अहोरात्रान् द्वादश च मुहान सूर्येण साधं योगं युञ्जन्ति ३ सन्ति नक्षत्राणि यानि खलु विंशति अहोरात्रान् त्रीन् च मुहूर्तान् सूर्येण साध योग युञ्जन्ति ४
तावत् पतेषां खलु अष्टाविंशतः नक्षात्राणां कतर नक्षत्रं यत् चतुरोऽहोरात्रान पट् च मुहान् सूर्येण साधं योग युनक्ति | कतराणि नक्षत्राणि यानि खलु षड् अहोरात्राणि एकविंशति मुहान सूर्येण साधं योगं युञ्जन्ति २ । कतराणि नक्षत्राणि यानि खलु प्रयोदश अहोरात्रान द्वादश च मुहूर्चान् सूर्येण साधं योगं युज्जन्ति ३ । कतराणि नक्षप्राणि यानि खलु विशतिम् अहोरात्रान् श्रीन् मुहूर्तान् सूर्येण साध योगं युजन्ति ।। तवत् पतेपां स्खल अष्टाविंशतेः नक्षत्राणां तत्र यत्तत् नक्षत्रं यत् खलु चतुरोऽहोरात्रान् षट् च मुहत्तान् सूर्येण साधं योग युनक्ति तत् खलु अभिजित् । तत्र यानि तानि नक्ष आणि यानि खलु पड् अहोरात्रान् एकविशनि च मुहूर्तान् सूर्येण साधं योगं युज. न्ति तानि खलु पटू तद्यथा-शतभिपक् १, भरणी २, आर्दा ३, अश्लेपा, स्वाति: ५ ज्येष्ठा ६, तत्र यानि तानि नक्षत्राणि त्रयोदश अहोराशन द्वादश च मुहर्तान् सूर्येण साधै योगं युञ्जन्ति तानि खलु पञ्चदश तद्यथा-थवणः १, निष्ठा २, पूर्वाभाद्रपदा३,रेवती ४, अश्विनी ५, कृत्तिका ६, मृगशिरः ७, पुण्यम् ८, मघा ९, पूर्वाफाल्गुनी, हस्तः ११,