________________
चन्द्राप्तिप्रकाशिका टीका प्रा० ८ सू० ३ सूर्यस्य उदयसंस्थितिनिरूपणम् १८७
एगे पुण एवमासु-ता जया णं जंबुद्दीवे दीवे दाहिणड्ढे अहारसमुहुत्ते दिवसे भवइ तया णं उत्तरड्ढे दुवालसमुहुत्ता राई भवइ, जया णं उत्तरइढे अट्ठारसमुहुत्ते दिवसे भवइ तया णं दाहिणड्ढे दुवालसमुहुत्ता राई भवइ । ता जया णं दाहिणड्ढे अट्ठारसमुहुत्ताणंतरे दिवसे भवइ.तया णं उत्तरड्ढे दुवालसमुहुत्ता राई भवइ, जया णं उत्तरढे अहारसमुहुत्ताणंतरे दिवसे भवइ तया णं दाहिणड्ढे दुवालसमुहुत्ता राई भवइ । एवं सत्तरसमुहुत्ते दिवसे, सत्तरसमुहुत्ताणतरे, सोलसमुहुत्ते सोलसमुहुत्ताणंतरे, पण्णरसमुहुत्ते, पण्णरसमुहुत्ताणंतरे, चउद्दसमुहुत्ते चउद्दसमुहुत्ताणतरे, तेरसमुहुत्ते, तेरसमुहुत्ताणंतरे । ता जया णं दाहिणडूढे वारसमुहुत्ते दिवसे भवइ तया णं उत्तरड्ढे वारसमुहुत्ता राई भवइ, जया गं उत्तरड्ढे वारसमुहुत्ताणंतरे दिवसे भवइ तया ण जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थिमेण णेवत्थि पण्णरसमुहुत्ते दिवसे णेवत्थि पण्णरसमुहुत्ता राई भवइ वोच्छिण्णाणं तत्थ राइंदिया पण्णत्ता समणाउसो एगे एवमाहंमु ॥३॥ सू० १॥
छाया-तावत् कथं ते उदयसंस्थितिः आझ्याता इति वदेत् । तत्र खलु इमाः तित्रः प्रतिपत्तयः प्रशप्ताः तद्यथा-तत्र एके एचमाहुः-तावत् यदा खल्लु जम्बुद्वीपे द्वीपेदक्षिणार्धे अष्टादशमुहूत्तों दिवसो भवति तदा खलु उत्तरार्धेऽपि अष्टादशमुहत्तों दिवसो भवति । तावत् यदा खलु उत्तरार्धे अष्टादशमुहूत्तों दिवसो भवति तदा खलु दक्षिणार्धेऽपि अष्टादशमुहत्तौ दिवसो भवति । तावत् यदा खलु दक्षिणार्धे सप्तदशमुहत्तॊ दिवसो भवति तदा खलु उत्तरार्धेऽपि सप्तदशमुहतों दिवसोभवति, तावद् यदा खलु उत्तरार्धे सप्तदशमुहूत्तों दिवसो भवति तदा खलु दक्षिणार्धेऽपि सप्तदशमुहत्तों दिवसो भवति । पम्व एतेन अभिलापेन पोडशमुहूर्त्तः, पञ्चदशमुहतः, चतुर्दशमुहर्तः, त्रयोदशमुहर्त्तः । तावत् यदा खलु दक्षिणार्धे द्वादशमुहत्तों दिवसो भवति तदा खलु उत्तरार्धेऽपि द्वादशमुहत्ततॊ दिवसो भवति यदा खलु उत्तरार्धे द्वादशमुहत्तों दिवसो भवति तदा स्खलु दक्षिणार्धेऽपि द्वादशमुहत्तों दिवसो भवति, तदा खलु जम्बुद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्यपाश्चात्ये सदा पञ्चदशमुहर्तो दिवसो भवति, सदा पञ्चदशमुहर्ता रात्रिर्भवति, अवस्थितानि खलु रात्रिन्दिवानि प्रज्ञप्तानि श्रमणायुष्मन्तः, एके एवमाहुः ॥१॥ ___ एके पुनरेवमाहुः-तावत् यदा खलु जम्बूद्वीपे द्वीपे दक्षिणा) अष्टादशमुहूर्तानन्तरो दिवसो भवति तदा खलु उत्तरार्धेऽपि अष्टादशमुहूर्तानन्तरो दिवसो भवति, यदा वलु उत्तरार्धे अष्टादशमुहर्त्तानन्तरो दिवसो भवति तदा खलु दक्षिणार्धेऽपि अष्टादशमुहूर्तानन्तरो दिवसो भवति । एवं परिहातव्यम्-सप्तदशमुहूर्तानन्तरः, षोडशमुहूर्तानन्तरः, पञ्चदशमुहर्तानन्तरः, चतुर्दशमुहनिन्तरः, त्रयोदशमुहूर्तानन्तरः । तावत् यदा खलु दक्षिणार्धे द्वादशमुहर्तानन्तरो दिवसो भवति तदा खलु उत्तरार्धेऽपि द्वादशमुहूर्त्तानन्तरो दिवसो भवति, यदा खलु उत्तरार्ध द्वादशमुहूर्तानन्तरो दिवसो भवति तदा खलु दक्षिणार्धेऽपि