SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रप्तिसूत्रे द्वादशमुनिन्तरो दिवसो भवति, तदा खलु जम्बुद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्य - पाश्चात्ये नो सदा पञ्चदशमुत्तों दिवसो भवति, तो सदा पञ्चदशमुहूर्त्ता रात्रिर्भवति, अनवस्थितानि खलु तत्र रात्रिन्दिवानि प्रज्ञप्तानि श्रमणायुष्मन्तः, एके पवमाहुः |२| १८८ एके पुनरेवमाहुः -- तावत् यदा खलु जम्बूद्वीपे द्वीपे दक्षिणायें अष्टादशमुहूर्त्ती दिवसो भवति तदा खलु उत्तरार्धे द्वादशमुहूर्त्ता रात्रिर्भवति, यदा खलु उत्तराधे श्रष्टादशमुत्तों दिवसो भवति तदा खलु दक्षिणार्धे द्वादशमुहूर्त्ता रात्रिर्भवति । तावत् यदा खलु दक्षिणार्धे अष्टादशसुर्त्तानन्तरो दिवसो भवति तदा खलु उत्तराधे द्वादशमुहूर्त्ता रात्रिर्भवति, यदा खलु उत्तराधे अष्टादशमुहूतनिन्तरो दिवसो भवति तदा खलु दक्षिणार्धं द्वादशमुहूर्त्ता रात्रिर्भवति । एवं सप्तदशमुहृत्त दिवसः सप्तदशमुहर्त्तानन्तर षोडशमुहूर्तः, पोडशमुहूर्त्तानन्तरः, पञ्चदशमुहूर्तः, पञ्चदशमुहर्त्तानन्तरः, चतुर्दशमुहर्त्तः, चतुर्दशमुहूतनिन्तरः, त्रयोदशमुहूर्त्तः, त्रयोदशमुहूर्त्तानन्तरः, तावत् यदा खलु दक्षिणार्धे द्वादशमुत्तों दिवसो भवति तदा खलु उत्तरार्धे द्वादशमुहूर्त्ता रात्रिर्भवति, यदा खलु उत्तरार्धे द्वादशमुहर्त्तानन्तरो दिवसो भवति, तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्यपाश्चात्ये नैवास्ति पञ्चदशमुत्त दिवसः, नैवास्ति - पञ्चदशमुहूर्त्ता रात्रिर्भवति, व्यवच्छिन्नानि खलु तत्र रात्रिन्दिवानि प्रचप्तानि श्रवणायुष्मन्तः एके पवमाहु. ३| ||सू० १॥ व्याख्या : -- 'ता' इति तावत् 'क' कथं केन प्रकारेण 'ते' तव भवन्मते 'उदय संठिई' उदयसंस्थितिः 'आहिया' आख्याता कथिता ? 'ति वएज्जा' इति वदेत् वदतु कथयतु भवान् ! गौतमेन एवं प्रश्ने कृते भगवान् पूर्वमेतद्विषये परमतरूपास्तिस्रः प्रतिपत्तीः प्रदर्शयति- 'तत्थ खलु' इत्यादि । 'तत्थ खलु' तत्र - उदयसंस्थितिविषये म्वल 'इमाओ' इमाः अग्रे प्रदर्श्यमानाः 'तिण्णि' तिस्रः 'पडिवत्तीओ' प्रतिपत्तयः 'पण्णत्ताओ' प्रज्ञप्ता कथिताः, 'तं जहा' तद्यथा ता यथा- 'तत्थ ' तत्र त्रिषु प्रतिपत्तिवादिपु मध्ये 'एगे' एके प्रथमाः ' एवं ' एवं - वक्ष्यमाणप्रकारेण 'आहंसु' आहुः कथयन्ति 'ता' तावत् 'जया णं' यदा खल्ल 'जंबुद्दीवे दीवे' जम्बूद्वीपे जम्बूद्वीप नामके द्वीपे मध्यजम्बुद्वीपे ' दाहिणड्ढे ' दक्षिणार्धे दक्षिणदिक् स्थितेऽभागे 'अहारसमुत्ते दिवसे भव' अष्टादशमुहूर्ती दिवमो भवति 'तया णं' तदा खलु 'उत्तरड्ढेवि' उत्तरार्धेऽपि उत्तरदिक् स्थितेऽर्थ मागेऽपि 'अट्ठारसमुहुत्तो दिवसे भवः' अष्टादशमुहूतों दिवमो भवति । 'ता' तावत् 'जया णं' यदा खलु 'उत्तरड्ढे ' उत्तरार्धे' अहारसमुहुत्ते दिवसे भवइ' अष्टादशमुत्त दिवसो भवति 'तया णं' तदा खल 'दाहिणड्ढे वि' दक्षिणार्धेऽपि अट्ठारस मुहुत्ते दिवसे भव' अष्टादशमुहर्त्ता दिवसो भवति । 'ता' तावत् 'जया णं' यदा खलु 'दाहिणड्ढे ' दक्षिणार्थे 'सत्तरसमुहतो दिवसे भवइ' सप्तदशमुहूर्ती दिवसो भवति 'तया णं' तदा खल्ल 'उत्तरड्ढे वि' उत्तरार्धेऽपि 'सत्तरसम्मृहचो दिवसो भव' सप्तदशमुहूर्ती दिवसो
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy