________________
॥ अथ अष्टमं प्रामृतम् ॥
गतं सप्तमं प्रामृतम् , तत्र कः सूर्य वरयतीत्युक्तम् । अथाष्टममारभ्यते, अस्य चाय मर्थाधिकारः-'कहं ते उदयसंठिई' कथं ते उदयसंस्थितिः केन प्रकारेण सूर्य उदेति, इति पूर्वप्रति ज्ञातमेवार्थ प्रदर्शयति-ता कह ते उदयसंठिई' इत्यादि ।
मूलम्-ता कह ते उदयसंठिई आहिया ? ति वएज्जा । तत्थ खल्ल इमाओ तिण्णि पडिवत्तीओ पण्णत्ताओ, तं जहा-तत्थ एगे एवमाहंसु-ता जया णं जंबुद्दीवे दीवे दाहिणइढे अटारसमुहुत्ते दिवसे भवइ तया णं उत्तरड्ढे वि अट्ठारसमुहुत्ते दिवसे भवइ । ता जया णं उत्तरड्ढे अट्ठारसमुहुत्ते दिवसे भवइ तयाणं दाहिणड्ढे वि अट्ठारसमुहुत्ते दिवसे भवइ । ता जया णं दाहिणड्ढे सत्तरसमुहुत्ते दिवसे भवइ तया णं उत्तरड्ढे वि सत्तरसमुहुत्ते दिवसे भवइ, ता जया णं उत्तरड्ढे सत्तरसमुहुत्ते दिवसे भवइ तया णं दाहिणड्ढे वि सत्तरसमुहुत्ते दिवसे भवइ । एवं एएणं अभिलावेणं सोलसमुहुत्ते, पण्णरसमुहुत्ते, चोदसमूहुत्ते तेरसमुहुत्ते। ता जया णं दाहिणड्ढे वारसमुहुत्ते दिवसे भवइ तया णं उत्तरड्ढे वि वारसमुहुत्ते दिवसे भवइ, जया णं उत्तरड्ढे वारसमुहुत्ते दिवसे भवइ तया णं दाहिगड्ढे वि वारसमुहुत्ते दिवसे भवइ । तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिम पच्चत्थिमेणं सया पण्णरसमुहुत्ते दिवसे भवइ, सया पण्णरसमुहुत्ता राई भवइ, अवट्ठिया णं तत्थ राइंदिया पण्णत्ता समणाउसो एगे एवमाइंसु ॥१॥
__एगे पुण एवमाइंसु-ता जया णं जबुद्दीवेदीवे दाहिणड्ढे अट्ठारसमुहुत्ताणंतरे दिवसे भवइ तया णं उत्तरड्ढे वि अहारसमुहुत्ताणतरे दिवसे भवइ, जया णं उत्तरड्ढे अट्ठारसमुद्त्ताणतरे दिवसे भवइ तया णं दाहिणड्ढे वि अहारसमुहुत्ताणंतरे दिवसे भवइ । एवं परिहवियव्वं-सत्तरसमुहुत्ताणतरे, सोलसमुहुत्ताणंतरे, पण्णरसमुहुत्ताणंतरे, चउइसमुहुत्ताणंतरे, तेरसमुहुत्ताणंतरे, ता जया णं दाहिणड्ढे वारसमुहुत्ताणंतरे दिवसे भवइ तया णं उत्तरड्ढे वि वारसमहुत्ताणतरे दिवसे भत्रइ, जया णं उत्तरड्ढे वारसमुहुत्ताणंतरे दिवमे भवड तया णं दाहिणड्ढे वि वारसमुहुत्ताणतरे दिवसे भवइ, तया णं जंबुद्दीवे दीवे मंदरस्य पच्चयस्स पुरस्थिमपच्चस्थिमेणं नो सया पण्णरसमुहुत्ते दिवसे भवइ, नो सया पण्णरसमुहत्ता राई भवइ, अणवदिया णं तत्य राइंदिया पण्णत्ता समणाउसो ! एगे एवमाहंस ॥२॥