________________
व्याख्यातं पष्ठं प्रामृतम् व्याख्यातं षष्ठं प्रामृतम् । तत्र-ओजःसंस्थिति प्रतिपादिताः, अथ सप्तमं प्रामृतं व्याख्यायते तस्य चायमाधिकारः किं ते सूरियं वरई' किं ते सूर्य वरयति ! हे भगवन् तव मते सूर्य कः वरयति प्रकाशयति, इत्येतदधिकारं विवृण्वन्नाह–'ता किं ते सरियं' इत्यादि । ___मूलम्-ता किं ते सरियं वरह आहितेति वएज्जा । तत्थ खलु इमाओ वीसई पडिवत्तीभो पण्णत्ताओ, तं जहा-तत्थ खलु एगे एवमासु-ता मंदरे णं पन्चए परियं वरइ, एगे एवमासु ।१। एगे पुण एवमाहंस-ता मेरुवणं पच्चए सरियं वरइ, एगे एव मासु ।२। एवं एएणं अभिलावेणं जाव चीसइमा पडिवत्ती जाव ता पन्चयराएणं पव्वए सुरियं वरइ, एगे एवमाहंसु ।२०। वयं पुण एवं व्यामो मंदरे वि पवुच्चइ, मेरू वि पधुच्चइ, एवं जाव पचयराओ वि पवुच्चइ । ता जे ण पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला सूरियं वरंति, अदिहावि गं पोग्गला सूरियं वरंति, चरमलेस्संतरगया वि णं पोग्गला सूरियं वरंति ॥२०॥
चंद पन्नत्तीए सत्तमं पाहुडं समत्तं ॥७॥ छाया- तावत् कस्ते सूर्य घरयति आख्यात इति वदेत् । तत्र खलु इमा विशतिः प्रतिपत्तयः प्रशप्ता, तद्यथा-तत्र खलु एके पवमाहुः तावत् मन्दरः खलु पर्वतः सूर्य वरयति, पके एवमाहुः ।। एके पुनरेवमाहुः-तावत् मेरुः स्खलु पर्वतः सूर्य वरयति, एके पवमाहुः ।२। पवम् एतेन अभिलापेन यावत् विशतितमा, प्रतिप्रतिः, यावत्-तावत् पर्वतराजः खलु पर्वतः सूर्य वरयति एके पचमाहुः ।२०। वयं पुनरेवं वदामः-मन्दरोऽपि प्रोच्यते, मेरुरपि प्रोच्यते, एवं यावत् पर्वतराजोऽपि प्रोच्यते । तावत् ये खलु पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते खलु पुद्गला. सूर्य धरयन्ति, अष्टा अपि स्खलु पुद्गलाः सूर्य वरयन्ति, चरमलेश्यान्तरणता अपि स्खलु पुद्गलाः सूर्य वरयन्ति ।।स्० ॥
चन्द्रप्राप्त्यां सप्तमं प्राभृतं समाप्तम् ॥७॥ व्याख्या -'ता' तावत् 'किं' कः 'ते' तवमते 'मूरियं' सूर्य 'वरइ वरयति' वर ईप्सायाम् वरयन् आप्तुमिच्छन् स्वप्रकाशकत्वेन स्वीकुर्वन् 'आहिए' आख्यातः १ 'तिवएज्जा' इति वदेत् । अत्र भगवान् प्रतिपत्तीः प्रदर्शयति-तत्थ खलु' तत्र सूर्यस्य वरणविषये खल 'इमाओ' इमाः वक्ष्यमाणाः 'वीसई विंशतिः विंशतिसंख्यकाः 'पडिवत्तीओ' प्रतिपत्तयः परमतरूपाः 'पण्णत्ता' प्रज्ञप्ताः, 'तं जहा' तद्यथा-ता यथा-'तत्थ खलु' तत्र विंशति-प्रतिपत्तिवादिषु मध्ये खल 'एगे' एके प्रथमाः 'एवं' एवम् वक्ष्यमाणप्रकारेण 'आहंस' आहुः कथयन्ति 'ता' तावत् 'मंदरेण पचए' मन्दरः खल पर्वतः 'सरिय' सूर्य 'वरई वरयति मन्दरः पर्वतो हि सूर्येण