________________
चन्द्राप्तिप्रकाशिका टीका प्रा० ६ सू १ भोजसंस्थितिनिरूपणम् १८३
उप संहारमाह-'एस गं' इत्यादि । 'एस णं' एतत्खलु 'दोच्चे छम्मसे' द्वितीयं षण्मासम् । 'एस णं' एतत्खलु 'दोच्चस्स छम्मासस्स पज्जवसाणे' द्वितीयस्स पण्मासस्य पर्यवसानम् अन्तिममहोरात्रमिति । 'एस णं आइच्चे संवच्छरे' एष खल मादित्यः संवत्सरः समाप्तः । 'एस णं' एतत् खलु 'आइच्चस्स संवच्छरस्स' आदित्यस्य संवत्सरस्य 'पज्जवसाणे' पर्यवसा. नम्-अन्तिममहोरात्रमस्तीति ।सू० १॥
इति श्री-विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक पञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहुच्छत्रपति कोल्हापुरराजप्रदत्त "जैनशास्त्राचार्य" पदभूषित-कोल्हापुर राजगुरु बालब्रह्मचारि-जैनशास्त्राचार्य-जैनधर्मदिवाकर श्रीघासीलालति-विरचितायां चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रज्ञप्तिप्रकाशिका
'ख्यायां व्याख्यायां षष्ठं प्राभृतं समाप्तम् ॥५॥
|| श्रीरस्तु ॥