SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे पुनश्च–'से' सः 'णिक्खममाणे सुरिए' निष्क्रामन् सूर्यः 'दोच्चंसि अहोरत्तसि' द्विती. येऽहोरात्रे 'अभिंतराणंतरं तच्चं मंडलं माभ्यन्तरानन्तरम् सर्वाभ्यन्तरमण्डलादतनं तृतीयं मण्डलम् 'उवसंकमित्ता चारं चरइ' उवसंक्रम्य चारं चरति । 'ता' तावत् 'जया णं' यदा बलु 'सूरिए' सूर्यः 'अभिंतराणंतरं तच्चं मंडलं, आभ्यन्तरानन्तरं तृतीयं मण्डलम् 'उपसंकमित्ता चार चरइ' उपसंक्रम्य चारं चरति 'तया णं' तदा खल 'दोहिं राईदिएहि' द्वाभ्यां रात्रिन्दिवाभ्यां 'दो भागे' द्वौ भागौ 'ओयाए' ओजसः 'दिवसखेत्तस्स' दिवसक्षेत्रस्य दिवसक्षेत्रगतस्य 'णिन्चुइढित्ता' निर्वर्ण्य-हापयित्वा, तथा--'रयणिखेत्तस्स' रजनीक्षेत्रस्य रजनीक्षेत्रगतस्य 'अभिवड्ढेत्ता' अभिवर्ध्य 'चारं चरई' चारं चरति, 'मंडलं' मण्डलम् 'अद्वारसहिं तीसेहि सरहि' अष्टादशभिः त्रिंशता शतैः त्रिंशदधिकाष्टादशशतैः 'छेत्ता' छित्वा विभज्य मण्डलस्यविभागाः करणीया इत्यर्थः । 'तया गं' तदा खलु 'अद्वारसमुहुत्ते दिवसे भवई' अष्टादशमुहूत्तों दिवसो भवति, स च 'चउहि एगसद्विभागमुद्दुत्तेहिं चतुभिरेकपष्टिभागमुहूर्तः 'ऊणे' ऊनः हीनो भवति । तथा 'दुवालसमुहुत्ता राई भवई' द्वादशमुहर्ता रात्रिर्भवति, सा च 'चउहि एगसद्विभागमुहुत्तेहिं चतुभिरेकषष्टिभागमुहूतैः 'अहिया' अधिका भवति । 'एव खलु' एवम्अनेन प्रकारेण खल 'एएण' एतेन पूर्वप्रदर्शितेन 'उवाएण' उपायेन युक्तिरूपेण "णिक्खममाणे सुरिए' निष्क्रामन् सूर्यः 'तयाणंतराओ तयाणंतरं तदनन्तरात् तदनन्तरं 'मंडझाओ मंडलं' मण्डलान्मण्डलम् एकस्मान्मण्डलाद् अग्रेतनं द्वितीय मण्डलं-'संकममाणे २' संकामन् २ 'एगमेगे मंडले' एकैकस्मिन् मण्डले 'एगमेगेणं राइदिएणं' एकैकेन रात्रिन्दिवेन'एगमेगं भार्ग' एकैकं भागम् 'ओयाए' ओजसः 'दिवसखेत्तस्स' दिवसक्षेत्रस्य दिवसक्षेत्रग. तस्य 'णिवढेमाणे २' निर्वर्धयन् २ हापयन् २, 'रयणिखेत्तस्स रजनीक्षेत्रगतस्य मोज सश्च एकैकं भागम् 'अभिबढेमाणे २' अभिवर्धयन् २, 'सव्ववाहिरं मडलं' सर्वबाह्य मण्डलम् 'उवसंकमित्ता चारं चरई' उपसक्रम्य चारं चरति । 'ता' तावत् 'जया गं' यदा खल 'रिए' सूर्यः 'सबभतराओ मंडलाओ' सर्वाभ्यन्तरान्मण्डलात् 'सव्ववाहिरं मंडलं' सर्वबाह्य मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसक्रम्य चारं चरति 'तया णं' तदा स्खल 'सब्वभंतरं मंडलं' सर्वाभ्यन्तरं मण्डल 'पणिहाय' प्रणिधाय अवधीकृत्य 'एगेणं नेसीएणं राइदियसएणं' एकेनत्र्यशीतिकेन त्र्यशीत्यधिकेन रात्रिन्दिवशतेन त्र्यशीत्यधिकैकशतसंख्यकैरहोरात्रैः (१८३) 'एगं तेसीयं भागसंयं' एक व्यशंतिकं भागशतं व्यशीत्यधिकै कशततम भागम् 'ओयाए' ओजसः 'दिवसखेत्तस्म' दिवसक्षेत्रगतस्य 'णिबुड्ढेत्ता' निर्वर्थ्य हापयित्वा, 'श्यणिखेत्तस्स' रजनी क्षेत्रस्य च 'अभिव्बुड्ढेत्ता' अभिवर्ध्य चारं चरति, मण्डलम् तन्मण्डलं 'अट्ठारसेहिं तीसेहिं सएहि' अष्टादशमिः त्रिंशता अधिकैः शतैः (१८३०) 'छेत्ता' छित्त्वा विभज्य विभज्यन्ते इत्यर्थः
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy