SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिप्रकाशिका टीका प्रा०६ सू०१ ओजसंस्थितिनिरूपणम् १८१ भागाः क्रियन्ते इति भावः । 'तयाणं' तदा खलु तत्प्रस्तावे खलु 'उत्तमकट्टपता' उत्तमकाष्ठाप्राप्ता परमप्रकर्षयुका 'उक्कोसिया' उत्कर्पिका सर्वगुर्वी 'अट्ठारसमुहुत्ता राई भवइ' अष्टादशमुहूर्ता रात्रिर्भवति 'जहण्णए' जयन्यकः सर्वलघु' 'दुवालसमुहुत्ते दिवसे भवइ' द्वादशमु. हूत्तों दिवसो भवति । उपसहारमाह-'एस ' इत्यादि । 'एस गं' एतत् पूर्वप्रदर्शितं खलु 'पढमे छम्मासे' प्रथमं सूर्यस्य निष्क्रामणेन संजातं रात्रिवृदि-दिवसहानिरूपं षण्मासम् । 'एस णं' एतदेव खलु 'पढमस्स छम्मासस्स' प्रथमस्य षण्मासस्य ‘पज्जवसाणे' पर्यवसानम्-अन्तिममहोरात्रमिति ॥ अथ सूर्यस्य सर्वाभ्यन्तरमण्डले प्रवेशस्य वक्तव्यतामाह-'से पविसमाणे' इत्यादि । 'से सः 'पविसमाणे' प्रविशन् सर्वाभ्यन्तरमण्डलाभिमुखं गच्छन् 'मुरिए' सूर्यः 'दोच्चं' द्वितीयं दिवसवृद्धिरात्रिहानिरूपं 'छम्मासं' षण्मासं 'अयमाणे' भयन् प्राप्नुवन् 'पढमंसि अहोरत्तंसि' प्रथमेऽहोरात्रे 'वाहिराणवरं मंडलं' वाह्यानन्तरं सर्वबाह्यमण्डलाद्वितीय मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति । 'ता' तावत् 'जया णं' यदा खल 'सरिए' सूर्यः 'बाहिराणंतरं मंडलं' बाह्यानन्तरं द्वितीयं मण्डलम् 'उपसंकमित्ता चार चरइ' उपसंक्रम्य चारं चरति 'तया गं' तदा खल ‘एगे णं राइदिएणं' एकेन रात्रिन्दिवेन 'एगं भाग' एक भागम् 'ओयाए' भोजसः प्रकाशस्य, कीहशत्य !-'रयणिखेत्तस्स' रजनीक्षेत्रगतस्य 'णि ड्डित्ता' निर्वर्ण्य हापयित्वा, तथा 'दिवसखेत्तस्स' दिवसक्षेत्रस्य ओजसः-एक भागं 'अभिवुड्ढेत्ता' अभिवर्ध्य 'चारं चरई' चारं चरति । 'मंडलं' मण्डलं च 'अट्ठारसहि तीसेहि सएहि अष्टादशशतै स्त्रिंशदधिकः 'छेत्ता' छित्वा विभज्य मण्डलस्य त्रिंशदधिकाष्टादशशतभागाः कर्त्तव्या इति भावः । 'तया णं' तदा खल 'अहारसमुहुत्ता राई भवई' अष्टादशमुहूर्ता रात्रिर्भवति, सा च 'दोहि एगसहिभागमुहुत्तेहिं' द्वाभ्यामेकषष्टिभागमुहूर्ताभ्याम् 'उणा' ऊना हीना भवति, 'दुवालसमुहुत्ते दिवसे भवइ' द्वादशमुहूत्र्तो दिवसो भवति, स च 'दोहि एगसद्विभागमुहुत्तेहिं अहिए' द्वाभ्यामेकषष्टिभागमुहूर्ताभ्यामधिको भवति । पुनश्च 'से' सः 'पविसमाणे सूरिए' प्रविशन् सर्यः 'दोच्चंसि अहोरत्तंसि' द्वितीयेऽहोरात्रे 'वाहिराणंतरं' बाह्यानन्तरं बाह्यभागादगेतनं तच्चं मंडलं' तृतीयं मण्डलम् ‘उवसंकमित्ता चारं चरई' उपसक्रम्य चारं चरति । 'ता' तावत् 'जया णं' यदा खल 'मूरिए' सूर्यः वाहिराणंतरं तच्चं मंडलं' बाह्यानन्तरं तृतीय मण्डलम् 'उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति 'तया णं' तदा खलु दोहिं राईदिएहि' द्वाभ्यां रात्रिन्दिवाभ्यां 'दो भाए, द्वौ भागो ओयाए' ओजसः 'रयणिखेत्तस्स' रजनीक्षेत्रगतस्य 'णिचुडढेत्ता' निर्वयं हापयित्वा 'दिवसखेत्तस्स' दिवसक्षेत्रगतस्य च ओजसो द्वौ भागौ 'अभिव्वुड्ढेत्ता' अभिवर्ध्य चारं चरति, 'मंडलं' तन्मण्डलं च 'अट्ठारसेहिं तीसेहि
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy