________________
॥ अथ पंचमं प्राभृतं प्रारभ्यते॥ व्याख्यातं चतुथै प्राभृतं, तत्र श्वेततायाः संस्थितिरुक्ता, साम्प्रतं पञ्चमं प्रारभ्यते मनायमर्थाधिकारः-'कहिं पडिहया लेस्सा, कस्मिन् लेश्या प्रतिहता। इत्येतद्विषयोऽत्रप्ररूपयिष्यते, तस्य चेदमादिम सूत्रम्-'ता कस्सि णं' इत्यादि।
मूलम्-ता कस्सि ण सूरियस्स लेस्सा पडिहया आहिया ! ति वएज्जा । तत्थ खल इमाओ वीसं पडिवत्तीओ पण्णचाओ, तं जहा-तत्थेगे एवमाइंसु ता मंदरंसिणं पव्वयंसि सूरियस्स लेस्सा पडिहया आहिया तिवएज्जा, एगे एवमासु ।१। एगे पुण एवमाइंसु-ता मेरुसि णं पव्वयंसि सूरियस्स लेस्सा पडिहया आहिया तिवएज्जा, एगे एबमाइंसु ।२। एवं एएणं अभिलावेणं ता मणोरमंसि णं पन्वयंसि ।३। ता सुदंसणंसि णं पन्चयंसि ।४ता सयंपभंसि णं पव्वयंसि ।५। ता गिरिरायंसि णं पव्वयंसि ।। ता रयणुच्चयंसि णं पव्वयंसि १७ ता सिलुच्चयंसिणं पन्वयंसि । ता लोयमझंसि णं पन्चयसि ।९। ता लोयणार्मिसिणं पव्वयंसि ।१० ता अच्छंसि णं पव्वयंसि ।१। ता सरियावत्तसि णं : पब्वयंसि ।१२। ता सूरियावरणंसि णं पन्वयंसि ।१३। ता उत्तमंसिणं पवयंसि ।१४। ता दिसादिसि णं पव्वयंसि ।१५।ता अवयंसंसि णं पव्वयंसि।१६। ता धरणिखीलंसि णं पव्वयंसि ।१७। ता धरणिसिगंसि णं पन्वयंसि ।१८ ता पवर्तिदंसि णं पव्वयंसि ।१९। एगे पुण एवमाइंसु ता पब्वयरायसि णं पव्वयंसि सूरियस्स लेस्सा पडिहया आहियाति वएज्जा, एगे एवमाइंसु ॥२०॥
वयं पुण एवं वयामो-ता मंदरेवि पवुच्चइ, मेरु वि पवुच्चइ जाव पव्वपरायावि पवुच्चइ (२०) ता जे णं पुग्गला सूरियस्स लेस्सं फुसंति ते णं पुग्गला सूरियस्स लेस्सं पडिहणंति अदिहा वि णं पुग्गला सूरियस्स लेस्सं पडिहणंति, चरिमलेस्संतरगया वि पुग्गला सूरियस्स लेस्सं पडिहणति ॥ सू० १॥
॥ चंदपन्नत्तीए पंचमं पाहुडं समत्तं ॥५॥ छाया-तावत् कस्मिन् खलु सूर्यस्य लेश्या प्रतिहता आख्याता? इति वदेत् । तत्र खलु इमा विंशतिः प्रतिपत्तयः प्रक्षप्ताः तद्यथा-तत्र पके पवमाहुः-तावत् मन्दरे खलु पर्वते सूर्यस्य लेश्या प्रतिहता आख्याता, इति वदेव, एके पवमाहुः ११। एके पुनरेव माहुःतावत् मेरोः खलु पर्वते सूर्यस्य लेश्या प्रतिहता आख्याता इति वदेत्, पके पवमाहुः १२॥ एवम् एतेन अभिलापेन तावत्-मनोरमे खलु पर्वते ३ तावत् सुदर्शने खलु पर्वते ।४। तावत् स्वयंप्रभे खलु पर्वते ।। तावत् गिरिराजे खलु पर्वते ६ तावत् रत्नोच्चये खलु पर्वते ७ तावत् शिलोच्चये खलु पर्वते । तावत् लोकमध्ये खलु पर्वते । तावत् लोकनाभौ खलु पर्वते ।१०। तावत् अच्छे खलु पर्वते ॥११॥ तावत् सूर्यावर्त्त खलु पर्वते ।१२। तावत् सूर्यावरणे खलु पर्वते ॥१३॥ तावत् उत्तमे खलु पर्वते १४ तावत् दिशादौ बलु