________________
चन्द्रप्राप्तिस्त्र अनुसंधेयम्, तथाहि-'दसहिं छित्ता दसहि भागे हीरमाणे एस णं परिक्लेवविसेसे आहिएति वएज्जा'
छाया-दशमिश्छित्वा, दशभिर्भागे हियमाणे एष खलु परिक्षेपविशेष आख्यात इति वदेत् । किंग द्वाभ्यां गुणनम् ? दशभिश्च भागहरणम् ? इति चे दाह
इह द्वयोः सूर्ययोः सर्वाभ्यन्तरमण्डलचरणसमये एकस्यापि सूर्यस्य जम्बूद्वीपगतचक्रवालस्य यस्मिन् तस्मिन् वा प्रदेशे यत्तच्चक्रवालक्षेत्रानुसारेण त्रयोदशभागाः प्रकाश्याः स्युः, तत उभयसंयोगे दशभागाः षड् भवन्ति, तेषां प्रत्येकं त्रयाणां त्रयाणां दशमागानामपान्तराले दो द्वौ दशभागी रजनी भवतः, ततः कारणात् द्वाभ्यां गुणनं कथितम् । तौ च द्वौ दशभागाविति दशभिर्भागहरणं कथितम्। 'सेसं तहेव' शेपं तथैव पूर्ववदेव' अथ सर्वबाह्यबाहा विषये प्राह-'तीसेणं' तस्याः खल मन्धकारसंस्थितेः 'सव्ववाहिरिया वाहा' सर्वबाह्या बाहा 'लवणसमुदंतेणं' लवणसमुगान्ते लवणसमुद्रसमीपे जम्बूद्वीपपर्यन्तभागे 'तेवष्टि जोयणसहस्साई' त्रिषष्टिजोयनसहस्राणि 'दोणि य पणयाले जोयणसयाई पश्चचत्वारिंशते योजनशते पञ्चचत्वारिंशदधिके द्वे शते 'छच्च दसभागे जोयणस्स' पडू च दशभागान् योजनस्य (६३२४५,) यावत् 'परिक्खे. वेणं' परिक्षेपेण जम्बूद्वीपपग्रियपरिक्षेपेण 'आहिया' आख्याता 'ति वएज्जा' इति वदेत् । पुनीतमः स्वशिष्याणां स्पष्टाववोधार्थ प्रश्नयति-'ता से गं' इत्यादि । 'ता' तावत् 'से थे' स खलु अन्धकारसंस्थितेः 'परिक्खेवविसेसे' परिक्षेपविशेषः 'कओ' कुतः कस्मात् कारणात् 'आहिए' आख्यातः ? 'ति वएज्जा' इति वदेत्-वदतु कथयतु हे भगवन् ! एवं गौतमेन प्रश्ने कृते भगवान् तद्दर्शयति-'ता जेणं' इत्यादि । 'ता' तावत् 'जे,ण' यः खलु 'जंबुद्दीवस्स दीवस्स' जम्बूद्वीपस्य द्वीपस्य 'परिक्खेवेणं' परिक्षेपः पूर्वप्रदर्शितः 'तं परिक्खे' तं परक्षेपम् 'दोहि गुणित्ता' द्वाभ्यां गुणयित्वा 'दसहि छेत्ता' दशभिछित्त्वा दशभिर्विभज्यते इति भावः ततः 'दसहि भागे हीरमाणे' दशमिागे हियमाणे यो राशिर्लभ्यते 'एस'ण' एष खलु-'परिक्खेवविसेसे' परिक्षेपविशेषः अन्धकारसंस्थितेः 'आहिए' आख्यातः 'ति वएज्जा' इति वदेत् स्वशिप्येभ्यः । अस्य कारणं पूर्व प्रदर्शितमेव । तथा च तद्दश्यते-जम्बूद्वीपस्य परिक्षेपपरियाणम् अष्टाविंशत्यधिकशतद्वयोचरपोडशसहस्राधिकानि त्रीणि लक्षाणि (३१६२२८) एष राशिम्यां गुण्यते जातानि अस्य द्विगुणानि षड् लक्षाणि पट्पञ्चाशदधिकचतुःशतोत्तरद्वात्रिंशत्सहस्राधिकानि (६३२४५६) एषामकानां दशभिर्भागो हियते तदा लब्धानि पश्चचत्वारिंशदधिकद्विशत्तोचराणि त्रिषष्टि