________________
चन्द्राप्तिप्रकाशिका टोका प्रा० ४- सू० २ तापक्षेत्रसंस्थितिनिरूपणम् १६३ सहस्रयोजनानि षट् च दश भागा योजनस्य (६३२४५। .) एवमेष सूत्रप्रदर्शित प्रमाणेs. न्धकारसस्थितेः परिक्षेपविशेष आगच्छतीति ।
उक्त सर्वबाह्याया अपि पाहाया, विष्कम्भपरिमाणम् , साम्प्रतं सामस्त्येनान्धकारसंस्थितेरायामप्रमाणविषये गौतमः पृच्छति–ता से गं' इत्यादि ।
'ता' तावत् ‘से ' स खलु अन्धकारः 'केवहए' कियत्कः कियत्प्रमाणः 'आयामेणं' आयामेन 'आहिए' आख्यातः-कथितः भवता ? 'ति वएज्जा' इति वदेत्-वदतु हे भगवन् भगवान् तम्प्रमाणं प्रदर्शयति-'ता अत्तरि' इत्यादि । 'ता' तावत् स अन्धकारः 'अद्वतरिजोयणसहस्साई' -अष्टसप्ततियोजनसहस्राणि अष्टसप्ततिसहस्रयोजनानि 'तिण्णि य तेत्तीसं जोयणसयाई' त्रीणि च त्रयस्त्रिंशद् योजनशतानि त्रयस्त्रिंशदधिकशतत्रययोजनानि 'जोयण तिभागं च' योजनत्रिभागं च यावत् (७८३३३-) 'आयामेणं' आयामेन 'आहिए' आख्यातः 'ति वएज्जा' इति वदेत् स्वशिष्येभ्यः कथयेत् । अथ तत्समयगतदिवसरात्रिप्रमाणमाह-'तया गं' इत्यादि । 'तया गं तदा खलु 'उत्तमकट्टपत्ते' उत्तमकाष्ठा प्राप्तः परमप्रकर्षसम्पन्नः 'उक्कोसए' उत्कर्षकः सर्वोत्कृष्टः 'अट्टारसमुहुत्ते दिवसे भवई' अष्टादशमुहूर्तो दिवसो भवति, 'जहणिया' जघन्यिका सर्वलध्वी 'दुवालसमुहुत्ता राई भवई' द्वादशमुहूर्ता रात्रिभवति ॥० २॥
तदेवमुक्का सर्वाभ्यन्तरे मण्डले तापक्षेत्रसंस्थितिः अन्धकारसंस्थितिश्च, साम्प्रतं सर्वबाह्यमण्डलगतां तामाह 'ता जया गं' इत्यादि ।
__ मूलम्-ता जया णं सरिए सव्ववाहिरं मंडलं उवसंकमित्ता चार चरइ तया णं कि संठिया तावक्खेत्त संठिई आहिया ? तिवएज्जा, ता उद्धीमुहकलं यापुप्फसंठिया तावक्खेत्तसंठिई आहिया ति वएज्जा । एवं जं अभितरमंडले अंधयारसंठिईए पमाणं तं वाहिरमंडले तावक्खेत्तसंठिईए पमाणं जं तर्हि तावक्खेत्तसंठिईए पमाणं तं बाहिरमंडले अंधयारसंठिईए पमाणं भाणियव्वं जाव तया णं उत्तमकहपत्ता उक्कोसिया अट्टारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ । ता जंबुद्दीवेणं दीवे सूरिया केवइयं खेत उड्दतवेंति ? केवइयं खेत्तं अहे तवेंति ? केवइयं खेतं तिरियं तवेंति !। ता जंबुद्दीवे णं दीवे सरिया एग जोयणसयं उड्ढं तवेंति, अट्ठारसजोयणसयाई अहे