SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ०२... बद्रप्राप्तिप्रकाशिका टीका प्रा०४ सू०२ तापक्षेत्रसंस्थितिनिरूपणम् १६१ योजनपरिमिता, स जम्बूद्वीपपरिमाणात् शोध्यते ततो भवेयुः नवतिसंहस्रयोजनानि, एषां भागद्वयकरणे एकस्य भागस्य लभ्यन्ते पश्चचत्वारिंशत्सहस्रयोजनानीति । उक्तं तापक्षेत्रपरिमाणं, साम्प्रतं सर्वाभ्यन्तरमण्डलमाश्रित्यान्धकारसंस्थितिं प्रतिपादयन्नाह'तया गं' इत्यादि____ 'तया ' तदा खलु सूर्यस्य सर्वाभ्यन्तरमण्डलचारसमये 'कि संठिया' किं संस्थिताकीदृक्सस्थानवती 'अंधगारसंठिई' अन्धकारसंस्थितिः 'आहिया' माख्याता ? 'ति वएज्जा' इति वदेत् वदतु हे भगवन् ? भगवानाह-'ता' तावत् 'उद्धीमुहकलबुया पुष्फसंठिया' उर्ध्वमुखकलम्बुका पुष्पसंस्थिता 'तहेब जाव वाहिरिया चेव वाहा' तथैव यावत् बाह्याचैव वाहा तथैव पूर्वोक्तवदेवात्र पाठो ग्राह्यः । कियत्पर्यन्तमित्याह-यावत् बाह्या चैव बाहा, तत्रत्यप्रकरणं चेत्थम्आख्याता इति वदेत् , कीदृशी सा अन्धकारसंस्थितिः ? अत्राह-तथा च तत्पाठः-'अंतो संकुडा वाहि वित्थडा, अंतो वट्टा वाहिपिडुला, अंतो अंकमुहसंठिया, बाहि सस्थियमुइसंठिया, उभओ पासेणं तीसे दुवे वाहाओ अवट्ठियाओ भवंति, पणयालीसं पणयालीसं जोयणसहस्साई आयामेणं, तीसे दुवे वाहाओ-अणवठियाओ भवंति, तंजहा-सम्बन्भतरिया चेव वाहा सन्ववाहिरियाचेव वाहा” एषां पदानामर्थः पूर्व व्याख्यातः, स तत्र विलोकनीयः । इमे द्वे वाहे अत्र अन्धकारसंस्थितेतिव्ये, इति विशेषः । तयोयोहियोर्मध्ये प्रथमं सर्वाभ्यन्तराया वाहाया विष्कम्भमाश्रित्य परिमाणमाह-'तीसे गं' इत्यादि । ___तीसे णं' तस्या अन्धकारसंस्थितेः खल 'सव्वम्भतरिया वाहा' सर्वाभ्यन्तरा बाहा या - 'मंदरपव्ययंतेणं' मन्दरपर्वतान्ते मन्दरपर्वतसमीपे वर्तते सा 'छज्जोयणसहस्साई 'षड् योजनसहस्राणि पट्सहस्रयोजनानि 'तिणि य चउवीसे' जोयणसयाई, त्रीणि च चतुर्विंशतिः योजनशतानि चतुर्विशत्यधिकत्रिशतयोजनानि 'छच्च दसभागे जोयणस्स' षट् च दशभागान् योजनस्य ६३२४.६.) परिक्खेवेणं' परिक्षेपेण 'आहिया' आख्याता 'ति वएज्जा' इतिवदेत् कथयेत् स्वशिष्येभ्य इति । अत्र गौतमः पृच्छति 'ता से णं' इत्यादि । 'ता' तावत् 'से गं' स खलु पूर्वोक्तः 'परिक्खेवविसेसे' परिक्षेपविशेषः 'कोआहिए' कुतः कस्मात्कारणात् आख्यातः ! 'तिववएज्जा ' इति वदेत् वदतु हे भगवन् ! | भगवानाह-हे गौतम ? 'ता' तावत् 'जेणं' यः खलु 'मंदरस्स पव्वयस्स परिक्खेवे' मन्दरस्य पर्वतस्य परिक्षेपः प्राक प्रतिपादितप्रमाणोऽस्ति ''तं परिक्खे' तं परिक्षेपम् 'दोहिं गुणित्ता' द्वाभ्यां गुणयित्वा 'सेसं तहेव' शेषं तथैव पूर्ववदेव २१
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy