________________
१५४ - .
wwwwwwwwwwimmiwwwimaxMAIMER मंदरस्स पव्वयस्स परिक्खेवे, तं परिक्खेवं दोहिं गुणेत्ता सेसं तहेव । तीसे णं सचवाहिरिया वाहा लवणसमुदंतेणं तेवहिजोयणसहस्साई, दोणि य पणेयाले जोयणसयाई छच्च दसभागा जोयणस्स परिक्खेवेणं आहिया ? तिवएज्जा । ता से णं परिक्खेवविसेसे कओ आहिए ? तिवएज्जा, ता जे णं जंबुद्दीवस्त दीवस्स परिक्खेवे, त परिक्खेवं दोहि गुणित्ता दसहि छेत्ता, दसहि भागे हीरमाणे एस णं परिक्खेवविसेसे आहिए तिवएज्जा । ता से गं अंधयारे केवइए अयामेणं आहिए ? ति वएज्जा, ता अट्टतरि जोयणसहस्साई तिण्णि य तेत्तीसाई जोयणसयाई, जोयणतिभागं च आयामेणं आहिएति वएज्जा । तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ । सू० २ ॥
छाया-तावत् कथं ते तापक्षेत्रसंस्थितिः आख्याता ? इति वदेत् । तत्र खलु इमा पोडश प्रतिपत्तयः प्रताः । तद्यथा-तत्र खल एके एवमाहुः-तावत् गेहसंस्थिता तापक्षेत्रसंस्थितिः प्रशता ।। एवं ता पव अष्ट प्रतिपत्तयः ज्ञातव्या यावत् वालाग्रपोतिका संस्थिता तापक्षेत्रस्थितिः प्राप्ताः । एके एवमाहुः ।। पके पुनरेवमाहुः तावत् यत्संस्थितः जम्बूद्वीपो द्वीपः तत्संस्थिता तापक्षेत्रसंस्थितिः प्रक्षप्ता, पके एचमाहुः ।९। एके पुनरेवमाहुः-तावत् यत्संस्थितः भारतो वर्षः तत्संस्थिता तापक्षेत्रसंस्थितिः प्राप्ता, पके एवमाहु: १० एवम् उधानसंस्थिता ११, निर्याणसंस्थिता १२, एक तो निषघसंस्थिता १३, द्विधातो निपघसंस्थिता १४, सेचनकसंस्थिता तापक्षेत्रसंस्थितिः प्राप्ता, एके पवमाहुः ॥१५॥ पक्रेपुनरेवमाहुः-तावत् सेचनकपृष्टसंस्थिता तापक्षेत्रसंस्थितिः प्रक्षप्ता, एके एवमाहुः १६
घयं पुनरेवं वदामः-तावत् उर्ध्वमुखकलम्बुका पुष्पसंस्थिता तापक्षेत्रसंस्थितिः प्रक्षप्ताअन्तः संकुचिता पहिविस्तृता, अन्तर्वृत्ता वहिः पृथुला, अन्तः अङ्कमुत्रसंस्थिता वहिः स्वस्तिकमुखसंस्थिता, उभयतः पावन तस्याः वाहे अवस्थिते भवतः, पञ्चचत्वारिंशत् पञ्चचत्वारिंशद्योजनसहनाणि आयामेन, तस्या के वाहे अनवस्थिते भवतः, नद्यथा-सर्वाभ्यन्तराचैव वाहा ।११ सर्ववाह्या चैव बाहा ।। तत्र को हे तुः इति वदेत् । तावत् अयं खलु जम्बूद्वीपो द्वीपा यावत् परिक्षेपेण प्राप्तः । तावत् यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरति तदा खलु ऊधींमुस्खकलम्वुकापुष्पसंस्थिता तापक्षेत्रसंस्थिति. आख्याता इति वदेत्- अन्तः संकुचिता वहि बिस्तृता, अन्तर्वृत्ता बहिः पृथुला, अन्त' अंकमुखसंस्थिता बहिः स्वस्तिकमुखसंस्थिता, द्विधातः पावेन तस्या तथैव यावत् सर्वधाह्या चैव पाहा। तस्याः खल सर्वाभ्यन्तरा बाहा मन्दरपर्वतान्ते नवयोजनसहस्राणि चत्वारि च पडशीति योजनशतानि, नव च दशभागान् योजनस्य परिक्षेपेण आख्याता इति वदेत् । तावत् स खल परिक्षेपविशेषः कुतः आख्यातः ? इति वदेत् तावत् यः खल मन्दरस्य पर्वतस्य परिक्षेप, तं परिक्षेपं त्रिभिगुणयित्वा दशभिच्छित्वा, दशभिर्भागे हियमाणे एप खलु परिक्षेपविशेष आख्यात इति वदेत् । तस्याः खलु सर्ववाह्या वाहा लवणसमुद्रान्ते चतुर्नवति योजनसहस्राणि, अष्ट व