________________
चन्द्र प्रज्ञप्तिप्रकाशिका टीका प्रा०३ सू०२
तापक्षेत्र संस्थिति निरूपणम् १५३ एगे एवं मासु |१०| एवं उज्जाणसंठिया | ११ | निज्जाणसंठिया १२। एगओ सिधसंठिया १३। दुहओ णिसधसंठिया १४ । सेयणगसंठिया तावक्खेत्तसेठिई पण्णत्ता एगे एवमाहं | १५ | एगे पुण एवमाहंसु-ता सेणगपिट्ठसंठिया तावक्खेत्तसंठिई पण्णत्ता एगे एवमा १६ |
चयं पुण एवं वयामो-ता उद्धीमुहकलंबुया पुप्फसंठिया तावक्खेत्तसंठिई पण्णत्ता अंतो संकुडा वार्ड वित्थडा, अंतो वहा वाहिँ पिहला, अंतो अंकमुहसंठिया वाहिं सत्थि यमुहसंठिया, उभओ पासेणं तीसे दुवे वाहाओ अवट्टियाओ भवंति, पणयालीसं पणयाळीसं जोयणसहस्साइं आयामेणं, तीसे दुवे बाहाओ अणवट्टियाओ भवंति तं जहासन्वन्तरिया चैव वाहा, सन्ववाहिरिया चैव बाहा । तत्थ को हेऊ ? त्ति वदेज्जा । ता अण्णं जंबुद्दीवे दीवे जात्र परिक्खेवेण पण्णत्ते । ता जया णं सूरिए सव्त्रन्तरं मंडलं उवसंकमित्ता चार चरइ तया णं उद्धीमुहकलंचुयापुप्फसंठिया तावक्खेत्तसंठिई आढिया ति एज्जा - अंतो संकुडा चाहिं वित्थडा, अंतो वट्टा वाहि पिडुला, अंतो अंकमुहसंठिया बाहिं सत्थियमुहसंठिया. दुइओ पासेणं तीसे तहेव जाव सव्ववाहिरिया चेव बाहा । तीसेण सव्वन्तरिया बाहा मंदरपव्वयंतेणं णव जोयणसहस्साईं, चतारि य छलसीई जोयणसयाई, णव य दसभागा जोयणस्स परिक्खेवेणं आहिया तिवएज्जा । ता सेणं परिक्खेवविसेसे कओ आहिए ? ति वएज्जा, ता जे णं मंदरस्स पव्वयस्स परिक्खेवे, तं परिक्खेवं तिहिं गुणित्ता दसहि छित्वा दसहि भागे हीरमाणे एस णं परिक्खेवविसेसे आहिए तिवएज्जा । तीसे णं सव्क्वाहिरिया वाहा लवणसमुदं ते गं चउ
उई जोयणसहस्साई, अट्ठ य अट्टसहिं जोयणसयाई चत्तारि य दसभागे जोयणस्स परिक्खेवेणं आहिया तिवएज्जा । ता से णं परिक्खेवविसेसे कओ आहिए ? ति वएज्जा, ता जेणं जंबुद्दीवस्स दीवस्स परिक्खेवे तं परिक्खेवं तिहिं गुणित्ता दसहि छित्ता दसहि भागे हीरमाणे एस णं परिक्खेवविसेसे आहिए ति वएज्जा । ता से णंतावक्खेत्ते केवइए आयामेणं आहिए ? ति वएज्जा, ता अट्ठत्तरिं जोयणसहस्साइं तिण्णि य तेत्तीसाई जोयणसयाई जोयणतिभागे य आयामेणं आहिए ति वएज्जा । तया णं किं संठिया अंधगारसंठिई आहिया ? ति वएज्जा, उद्धीमुहकलंबुया पुप्फसंठिया तहेव जाब बाहिरिया चैव वाहा । तीसे णं सव्वन्तरिया वाहा मंदरपव्वयतेणं छज्जीयणसहस्साइं तिष्णि य चउवीसे जोयणसयाई छच्च दस भागे जोयणस्स परिक्खेवेणं आदिया ति वज्जा । तीसे णं परिक्खेवविसेसे कओ आहिए ? ति वएज्जा, ता जे गं
२०