________________
चन्द्रप्रज्ञप्तिसूत्रे
चक्कवालसंठिया ७. छत्तागारसंठिया ८, गेहसंठिया ९, गेडावणसंठिया १०, पासाय संठिया ११, गोपुरसंठिया १२ पेच्छाघरसंठिया १३ यतलसंडिया १५, एगे पुण एवमाहंसु-वालग्गपोईया संठिया त्ता एगे एवमाहंसु १६' तत्थ णं जे ने एवमाहंसु-ता समचउरं संठिया चंदिमसूरियसंठिई पण्णत्ता. एएणं णपणं णेयव्वं नोचैव णं इयरेहिं सू० १||
वलभीसंठिया १४, इम्मिचंदिमसूरियस ठिई पण्ण
- १५०
छाया - तात कथं ते प्रवेतनायाः संस्थितिः आख्याता ? इति वदेत् । तत्र लु इयं द्विविधा संस्थितिः प्रज्ञप्ता तद्यथा चन्द्रसूर्यसंस्थितिश्च १ नापक्षेत्रसंस्थितिश्च २, तावत् कथं ने चन्द्रसूर्य संस्थितिः श्राख्याता १ इति वदेत् । तत्र स्खलु इमाः षोडश प्रतिपत्तयः प्रज्ञमाः । तद्यथा नत्रै के पवमाहुः - तावत् समचतुरखे संस्थिता चन्द्र सूर्य संस्थितिः प्रप्ता, एके माहुः |१| पके पुनरेवमाहुः तावत् विषमचतुरस्रमं स्थिता चन्द्रसूर्यसंस्थितिः प्रक्षता, पके एवमाहु |२| एवम एतेनाभिलापेन समचतुष्कोण संस्थिता ३, विषमचतुष्कोण संस्थिता ४, मन्चक्रवालसंस्थिता ७ विषप्रचक्रचालसंस्थिता ६. चक्रार्धचक्रवालर्स स्थिता ७ छत्राकारसंस्थिता ८, गेहसंस्थिता ९, गेहापणसंस्थिता १०, प्रासादसंस्थिता ११, गोपुर संस्थिता १२ प्रेक्षागृहसंस्थिग १३ वलभीसंस्थिता १४ हर्म्यनल संस्थिता १५, एके पुनरेव माहु' वालाग्रपोतिकासंस्थिता चन्द्रसूर्यसंस्थिति प्रज्ञप्ता एके पवमाहुः - १६, नत्र खलु ये ते माहुः - तावत् समचतुरससंस्थिता चन्द्रसूर्यसंस्थितिः प्रज्ञप्ता, पतेन नयेन ज्ञातव्यं नो चैव खलु इतरैः ॥ सू० १ ॥
व्याख्या – 'ता' तावत् 'क' कथं केन प्रकारेण 'ते' तव भवतां मते. 'सेययाए ' श्वेततायाः शुक्लतायाः ‘संठिई’ संस्थितिः संस्थानम् 'आदिया' आख्याता कथिता ? 'ति वएज्जा' इति वदेत् वदतु भगवन् ! | भगवानाह - ' तत्थ' इत्यादि । ' तत्थ' तत्र श्वेतताविषये स्खलु 'इमा' इयं वक्ष्यमाणस्वरूपा 'दुविहा' द्विविधा द्विप्रकारा 'संठिई' संस्थितिः 'पण्णत्ता' प्रजमा, 'तं जहा' तद्यथा - सा यथा - ' चंदिमसूरियसंठिई य' चन्द्रसूर्यसंस्थितिश्च १, 'ताव - क्खेत्तसंठिई य' तापक्षेत्रसंस्थितिश्च २ | श्वेतता च चन्द्रसूर्यविमानानां तत्कृततापक्षेत्रस्य चेत्युभयोरपि श्वेततायोगात् श्वतता, सा द्विविधा भवति । अथ द्वयोर्मध्ये पूर्वं चन्द्रसूर्यसंस्थितिमाह'ता कहं ते' इत्यादि 'ता' तावत हे भगवन् 'क' कथं केन प्रकारेण कीदृशीत्यर्थः 'ते' त्वया 'चं दिमसूरियसंठिई' चन्द्रसूर्य संस्थिति चन्द्रसूर्य विमानसंस्थानरूपा 'आहिया' आख्याता 'तिवएज्जा' इति वदेत वदतु कथयतु भगवन् । इयं चन्द्रसूर्यविमानसंस्थितिः द्वयोश्चन्द्रयोद्वयोः सूर्ययोरिति चतुर्णामपि अवस्थानरूपा पृष्टा गौतमेनेति ज्ञातव्यम् । एवं गौतमेन पृष्टे सति भगवान् पूर्वमस्मिन् श्रुतताविषये परतीर्थिकानां यावत्य: प्रतिपत्तयो लोके प्रचलन्ति तावती: प्रदर्शयति- 'तत्थ खलु' इत्यादि । 'तत्थ' तत्र चन्द्रसूर्य संस्थितिविषये खलु 'इमाओ' इमा वक्ष्यमाणः 'सोलस' पोडश पोडशसंख्यकाः 'पडिवत्तीओ' प्रतिपत्तयः परमतरूपाः 'पण्ण