SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्तिप्रकाशिका टोका प्रा-३ २०१ . चन्द्रसूर्यायोः प्रकाशक्षेत्रनिरूपणम् १४३ ओभासेंति उज्जोयेति तवेंति पभासेंति, तं जहा-एगे वि सरिए एग दिवढं पंचचक्कभाग ओभासेइ उज्जोवेइ तवेइ पगासेइ, एगे वि सूरिए एगं दिवढं पंच चक्कभागं ओभासेइ उज्जोवेइ तवेइ पगासेइ तया णं उत्तमकट्टपत्ते उक्कोसए अद्वारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ । ता जया णं एए दुवे सूरिया सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरंति तया णं जबुद्दीवस्स दीवस्स दोणि पंच चकभागे ओभासेंति उज्जोवेंति तति पगासेंति । ता एगे वि सूरिए एगं पंचचक्कभागं ओभासेड़ उज्जोवेड तवेइ पगासेइ तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ ॥सू० १॥ छाया-तावत् कियत्कं क्षेत्र चन्द्रसूर्या अवभासयन्ति उद्द्योतयन्ति तापयन्ति प्रकाशयन्ति, (अत्र किम् ) आत्यातम् ? इति वदेत् । तत्र खलु इमा द्वादश प्रतिपत्तयः प्रशप्ताः तद्यथा तत्रैके पचमाहुः-तावत् पकं द्वीपम् एकं समुद्रं चन्द्रसूर्या अवमासयन्ति उद्योतयन्ति तापयन्ति प्रकाशयन्ति, एके एवमाहुः ।। एके पुनरेवमाहुः तावत् त्रीन् द्वीपान त्रीन् समुद्रान चन्द्रसूर्या अवभासयन्ति ४ पके एवमाहुः ।।पके पुनरेवामाहुः तावत् अर्द्धचतुर्थान् द्वीपान अर्धस्तुर्थान् समुद्रान चन्द्रसूर्या अवभासयन्ति ४, एके एवमाहुः ।। एके पुनरेववाहुः तावत् सप्तहीपान सप्तसमुद्रान् चन्द्रसूर्या अवभासयन्ति ४, एके पवमाहुः ।४। एके पुनरेवमाहुः तावत् दशद्वीपान् दशसमुद्रान् चन्द्रसूर्या अवभासयन्ति ४, एके एवमाहुः ५। पके पुनरेवमाहुः तावत् द्वादशद्वीपान् द्वादशसमुद्रान् चन्द्रसूर्या अवभासयन्ति ४, पके पवमाहुः ।६। एके पुनरेवमाहुः-तावत् द्विचत्वारिंशतं द्वीपान द्विचत्वारिंशतं समुद्रान् चन्द्रसूर्या अवभासयन्ति ४, एके एवमाहुः ७१ एके पुनरेवमाहु:तावत् द्वासप्ततिं द्वीपान हासप्तति समुद्रान् चन्द्रसूर्या अवभासयन्ति ४, एके एवमाहुः 1८। एके पुनरेवमाहुः-तावत् हाचत्वारिंशतं द्वीपशतं द्विचत्वारिंशतं समुद्रशतं चन्द्रसूर्या अवभासयन्ति ४ एके पवमाहुः ।। एके पुनरेवमाहुः-तावत् द्विसप्तति द्वीपशतं द्विसप्तति समुद्रशतं चन्द्रसूर्या अवभासन्ति ४, एके एववमाहुः ।१०। एके पुनरेवमाहुः-तावत् द्विचत्वारिशतं द्वीपसहस्रं द्विचत्वारिंशतं समुद्रसहस्त्रं चन्द्रसूर्या अवभासयन्ति ४, एके एवमाहुः ।११। एके पुनरेवमाहुः-तावत् द्विसप्ततिं द्वीपसहस्रं द्विसप्ततिं समुद्रसहस्रं चन्द्रसूर्या अधमासयन्ति उद्योतयन्त तापयन्ति प्रकाशयन्ति,एगे पवमाहुः ॥१२॥ वयं पुनरेवं वदामः-अयं खलु जम्बूद्वीपो द्वीप. सर्वद्वीपसमुद्राणां यावत् परिक्षेपेण प्रज्ञप्तः । स खलु एकया जगत्या सर्वतः समन्तात् संपरिक्षिप्तः । सा खलु जगती अष्ट योजनानि उर्ध्वमुच्चत्वेन प्रशप्ता एवं यथा जम्बूद्वीपप्रज्ञप्त्यां तथैव निरवशेषं यावत् एवमेव सपूर्वापरेण, जम्बूद्वीपे द्वीपे चतुर्दश सलिलाशतसहस्राणि षट् पञ्चाशच्च सलिला सहस्राणि (१४५६०००) भवंतीति आख्यातम् । जम्बूद्वीपो द्वीपः पञ्चचक्रभागसंस्थितः आख्यात इति वदेत् । तावत् कथं जम्बूद्वीपो द्वीपः पञ्चचक्रभागसंस्थित आख्यातः ? इति वदेत्-तावत् यदा खलु एतौ द्वौ सूयौ सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरतः
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy