________________
अथ तृतीयं प्राभृतं प्रारभ्यते गतं द्वितीयं मूलप्रामृतम्, तत्र सूर्यः तिर्यक् कथं गच्छतीत्युक्तम् । संप्रति तृतीयमारभ्यते, अत्र 'चन्द्रौ सूर्यो च कियक्षेत्रं प्रकाशयन्ति ?' इत्येतद्विषयं प्रदर्शयन्नाह-'ता केवइयं' इत्यादि
मूलम्ता केवइयं खेत्तं चंदमसरिया ओभासेंति उज्जोति तवेंति पगासें ति आहितेति वएज्ज तत्थ खलु इमाओ वारसपडिवत्तीओ पन्नत्ताओ, तं जहा-तत्थेगे एवमाहंमु-ता एगं दीवं एगं समुदं चंदिमसरिया ओभासे ति उज्जोवेति तवेति पगासेंति एगे एवमाहंसु ।१। एगे पुण एवमाइंसु-ता तिण्णि दीवे तिणि समुढे चंदि मसूरिया ओभासेंति ४ एगे एवमासु ।२। एगे पुण एवमाहंसु-ता अद्धचउत्थे दीवेअद्धचउत्थे समुहे चंदिमसरिया ओभाति ४, एगे एवमासु ।३। एगे पुण एवमाहंमु ता सत्तदीवे सत्त समुद्दे चंदिमसूरिया ओभाति ४, एगे एवमासु ।४। एगे पुण एवमाइंसु-ता दसदीवे दससमुद्दे चंदिमसूरिया ओभासेंति ४, एगे एवमासु १५। एगे पुण एवमासु ता वारस दीवे वारससमुद्दे चंदिमसरिया ओभासेति ४, एगे एव माहंसु ।६। एगे पुण एवमाहंसु-ता वायालीसं दीवे वायालीसं समुहें चंदिमसरिया ओभासेंति ४, एगे एवमासु १७। एगे पुण एवमाइंसु-ता वायत्तरि दीवे वावतार समुढे चंदिमसूरिया भोभासेंति ४, एगे एवमाहंसु ।८। एगे पुण एवमाहंसु-ता वायालीसं दीवसयं वायालीसं समुइसयं चंदिममरिया ओभासेंति ४, एगे एवमाहंसु ।९। एगे पुण एवमाहंसु-ता वायत्तरि दीवसयं वावत्तरि समुद्दसयं चंदिमसरिया ओभासेंति ४, एगे एवमाहमु ।१०। एगे पुण एवमासु-ता वायालीस दीवसहस्सं पायालीसं समुहसहस्सं चंदमसरिया ओभासें ति ४, एगे एवमाहंस ।११। एगे पुण एवमाहंसुता वायत्तरि दीवसहस्सं वावत्तरि समुद्दसहस्सं चंदिमसूरिया ओमासेंति उज्जोति तवेंति पगासें ति, एगे एवमाहं ॥१२॥
___ वयं पुण एवं वयामो-अयं णं जंबुद्दीवे दीवे सबहीवसमुदाणं जाव परिक्खेवेणं पण्णत्ते । से णं एगाए जगईए सवयो समंता'संपरिक्खित्ते । साणं जगई अट्ठजोयणाई उड्ड उच्चत्तण पण्णत्ता एवं जहा जवुद्दीवपण्णत्तीए तहेव निरवसेसं जाच एवामेव सपुब्बावरेणं जंबुद्दीवे दीवे चोइस सलिलासयसहस्सा, छप्पण्णं च सलीलासहस्सा भवंतीतिमक्खायं । जंधुढोवे दीवे पंच चकभागसंठिए आहिए त्ति वएज्जा, ता कहं जंबुहीवे दीवे पंचचक्कभागसंठिए आहिए तिवएज्जा ? ता जया णं एए दुवे सूरिया सबमंतर मंडलं उवसंकमित्ता चारं चरति तया णं जम्बुढीवस्स दीवस्स तिण्णि पंचचक्कभागे