________________
१३८
... चन्द्रप्राप्तिसूत्रे चारं चरई' उपसंक्रम्य चारं चरति 'तया णं' तदा खलु 'पंचजोयणसहस्साई' पञ्चयोजनहसहस्राणि पश्चसहनयोजनानि 'तिन्नि य चउत्तराई जोयणसयाई' त्रीणि च चतुरुत्तराणि योजनशतानि 'एगृणचत्तालीसं च सद्विभागे जोयणस्स' एकोनचत्वारिंगतं च पष्टि भागान् योजनस्य (५३०४२८) 'एगमेगेणं मुहुत्तेणं' एकैकेन मुहूर्तेन 'गच्छद' गच्छति । अत्र मण्डले परिधिपरिमाणं त्रीणि लक्षाणि अष्टादशसहस्राणि एकोनांशीत्यधिकशतद्वयोत्तराणि (३१८२७९) अस्य पष्टया भागे हृते लभ्यते यथोक्तं मुहूर्त्तगतिपरिमाणम् (२३०:४-) इति । 'तया थे' तदा खलु 'इह गयस्स मणसस्स' इह गतस्य मनुष्यस्य भरतक्षेत्रस्थितमनुष्यानामित्यर्थः 'एगाहिएहिं बत्तीसाए जोयणसहस्सेहि' एकाधिकः द्वात्रिंशता योजनसहनैः 'एग्णपण्णाए य सहिमागेहिं जोयणस्स' एकोनपञ्चाशता च पष्टिभागैर्योजनस्य, सद्विभाग च एगसहिहा छेत्ता' पष्टिभागं च एकपष्टिधा छित्त्वा पष्टिभागस्यैकषष्टिधा छेदनप्राप्तैः 'तेवीसाए चुष्णियाभागेहिं' त्रयोविंशत्या चूर्णिकाभागैः (३२०१९४४२३, हरिए' सूर्यः 'चक्खुफास' चक्षुःस्पर्श 'हच्चमागच्छइ' हव्यमागञ्छति । तथाहि-
" सूर्यस्य प्रवेशसमयेऽत्र तृतीयमण्डले दिवसः मुहूः कपष्टिभागचतुष्टयाधिको द्वादशमुहतप्रमाणो दिवसो भवति, तस्या पडूमुहूर्ताः द्वाभ्यां मुहूर्ते कषष्टिभागाभ्यामधिकः (मु. ६-1 तत एकपष्टिभागकरणार्थं पडपि मुहूर्त्ता एकपष्टया गुण्यन्ते जाता पट् पष्टयधिकानि त्रीणि शतानि (३६६) अत्र द्वावेकपष्टिभागी प्रक्षिप्येते ततो जातमष्टपष्टयधिकं शतत्रयम् ,(३६८) एपा गुणकसंख्या विज्ञेया । ततोऽस्मिन् तृतीयमण्डले परिधिपरिमाणं त्रीणि लक्षाणि अष्टादशसहस्राणि एकोनाशीत्यधिके द्वे शते च (३१८२७९) एते गुण्याङ्का ज्ञातव्याः । पूर्वसम्पादितगुणकसख्यया (३६८) गुण्याङ्काः (३१८२७९) गुण्यन्ते, जातानि एकादश कोटयः, एकसप्ततिलमाणि, पड्विंशतिः सहस्राणि, द्विसप्तत्यधिकानि षट् शतानि च-(११-७१-२६-६७२).। ततश्च पष्टिरेकपष्टया गुण्यते तदा पष्टयधिकपट् त्रिंशत् शतानि (३६६०) जायन्ते, अनेन भागोहियते, हृते च भागे लब्धानि द्वात्रिंशत्सहस्राणि तदुपर्येकं च (३२००१) शेषतया द्वादशोत्तराणि त्रीणि सहस्राणि (३०१२) समुद्धरन्ति । एतेषां पष्टिभागकणार्थमेकपष्टया भागो हियते लब्धा एकोनपञ्चाशत् पष्टि भागाः (१९, त्रयोविंशतिश्च एकस्य-पष्टिभागस्य संस्का एक