________________
१३६
चन्द्रशतिसूत्रे
हुत्तैः
: ऊना, द्वादशमुत्तों दिवसो भवति चतुर्भिरेकषष्टिभाग मुहूर्तैरधिकः । एवं सलु पतेन उपायेन प्रविशन् सूर्यः तदनन्तरात् तदनन्तरं मण्डलात् मण्डलं संक्रामन् २ अष्टादश अष्टादशपष्टिभागान् योजनस्य पकेकस्मिन् मण्डले मुहूर्त्तगति निर्वर्धयन् २ सातिरेकाणि पञ्चाशीति २ योजनानि पुरुपच्छायाम् अभिवर्धयन् २ सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरति तदा खलु पञ्च योजनसखाणि द्वे च पकपञ्चाशते योजनशते एकोनत्रिशतं च पष्टिभागान् योजनस्य एकैकेन मुहूर्त्तेन गच्छति तदा खलु इहगतस्य मनुष्यस्य सप्तचत्वारिंशता योजन सहस्रैः द्वाभ्यां च त्रिपष्टाभ्यां योजनशताभ्यां एकविंशत्या च पष्टिभागयोजनस्य सूर्यः चक्षुःस्पर्श हव्यमागच्छति तदा खलु उत्तमकाष्ठाप्राप्त उत्कर्षकः अष्टादशमुत्तों दिवसो भवति, नघन्यिका द्वादशमुह रात्रिर्भवति । पतत् खलु द्वितीयं षण्मासम् । पतत् खलु द्वितीयस्य षण्मासस्य पर्यवसानम् । एष खल आदित्यः संवत्सरः । पतत् खल आदित्य संवत्सरस्य पर्यवसानम् | सू० ३
द्वितीयप्राभृमस्य तृतीयं प्रामृतप्राभृतं समाप्तम् २-३ द्वितीयं प्राभृतं समाप्तम् ||२||
व्याख्या -- 'से' स ' पत्रिसमाणे' प्रविशन् सर्वचाह्यमण्डलात् सर्वाभ्यन्तरमण्डलाभिमुखं गच्छन् 'दोच्चं छम्मासं' द्वितीयं दिवसवृद्धिरूपं पण्मासम् 'अयमाणे' अयन् प्राप्नुवत्, पंढमंसि अहोरत्तंसि' प्रथमेऽहोरात्रे 'वाहिराणंतरं मंडलं' बाह्यानन्तरं सर्व बाह्यमण्डलादनन्तरं सर्वाभ्यन्तरगमनमार्गस्थितं मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसक्रम्य चारं चरति । 'ता' तावत् 'जया णं' यदा खलु 'वाहिराणंतरं मंललं' बाह्यानन्तरं मण्डलम् 'उवसंकमिंत्ता चारं चरइ' उपसंक्रम्य चारं चरति 'तया णं' तदा खलु 'पंचजोयणसहस्साई ' पश्चयोजनसहस्राणि पश्चसहस्रयोजनानि 'तिण्णि य चउत्तराई जोयणसयाईं त्रीणि च चतुरुत्तराणि योजनशतानि सत्ता पण्णं च सट्टि भाष जो यणस्स्य सप्तपञ्चाशतं च पष्टिभागान् योजनस्य (५३०४ ू ँ)‘एगमेगेणं मुहुत्तणं गच्छइ' एकैकेन मुहूर्तेन गच्छति । तथाहि--अत्रमण्डले परि
५७.
६०
५७
घिपरिमाणं - सप्तनवत्यधिकद्विशतोत्तराष्टादशसहस्राधिक त्रिलक्ष योजनानि (३१८२१७) । ततो ऽस्याः संख्यायाः प्रागुक्तयुक्त्या षष्ट्या भागो हियते तदा लब्धं यथोक्तं मुहूर्त्तगतिपरिमाणम् (५३०४६०) अथ दृष्टिपथप्राप्ततापरिमाणमाह- तयाणं' इत्यादि । 'तया णं' तदा खलु ‘इहगयस्स मणूसस्स' इहापि पूर्ववज्जाता वेकवचनं तत इहगतानां भरतक्षेत्रस्थितानां मनुष्याणाम् 'एक्aतीसाए जोयण सहस्सेहिं' एकत्रिंशता योजनसहस्रैः 'नवहि य सोलसुत्तरेहिं जोयणसएहिं' नवभिश्च षोडशोत्तरैर्योजनशतैः, 'एग्णचत्तालीसाए सद्विभागेहिं जोयणस्स' एकोन चत्वारिंशतापष्टिभागैर्योजनस्य 'सद्विभागं च एगद्विहा छेत्ता' षष्टिभागं च एकषष्टिधा छित्त्वा