________________
चन्द्रप्राप्तिप्रकाशिका टीका प्रा०२-३ सू०३ सर्वाभ्यन्तरे मण्डले सूर्यस्य प्रवेशः १३५ एगमेगेणं मुहुत्तेणं गच्छइ तया णं इहगयस्स मणूमन्स एगाहिएहिं बत्तीसाए जोयणसहस्सेहिं एगूणपण्णाए य सद्विभागेहिं जोयणस्य, सट्ठिभागं च एगट्ठिहा छेत्ता नेवीसाए चुणियाभागेहिं सूरिए चक्खुप्फासं हव्यमागच्छइ तया णं अट्ठारसमुहुत्ता राई भवइ चरहिं एगसद्विभागमुहुत्तेहिं ऊणा. दुवालसमुहुत्ते दिवसे भवइ चउहि एगसद्विभागमुहुत्तेहि अहिए । एवं खलु एएण उवाएणं पविसमाणे सरिए तयाणंतराओ तयाणतरं मंडलामो मंडलं संक्रममाणे संकममाणे अट्ठारस २ मद्विभागे जोयणस्स एगमेगे मंडले मुहुत्तगई णिवुड्ढेमाणे २ साइरेगाई पंचासीई २ जोयणाई पुरिसच्छायं अभिवुड्ढेमाणे २ सयमंतरं मंडलं उवसंकमित्ता चारं चरइ । ता जया णं सूरिए सव्वमंतरं मंडलं उवासंकमित्ता चारं चरइ तया णं पंच जोयणसहस्साई दोणि य एक्कावण्णे जोयणसयाई एगृणतीसं च सहिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ तया णं इहगयस्स मासस्स सीयालीसाए जोयणसहस्सेहिं दोहि य तेवढेहिं जोयणसएहिं एक्कवीसाए य सट्ठिभागेहि जोयणस्स सूरिए चक्खुफासं हव्यमागच्छइ तया णं उत्तमकठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ । एस णं दोच्चे छम्मासे । एस णं दोच्चस्स छम्मासस्स पज्जवसाणे । एस णं आइच्चे संवच्छरे । एस णं आइच्चसंवच्छरस्म पज्जवसाणे ॥सू० ३।। || वितियस्स पाहुडस्स तइयं पाहुडपाहुडं समत्तं ॥ २॥ ३ ॥
॥ वितिय पाहुडं समत्तं ॥२॥ छाया - स प्रविशन् सूर्यः द्वितीयं पण्मासम् अयन् प्रथमे अहोरात्रे वाद्यानन्तरं मण्डलम् उपसंक्रम्य चारं चरति तावत् यदा खलु सूर्यः बाह्यानन्तरं मण्डलमुपसंक्रम्य चार चरति तदा सलु पञ्चयोजनसहस्राणि त्रीणि च चतुरुत्तराणि योजनशतानि, सप्तपञ्चाशतं च पष्टिभागान् योजनस्थ एकैकेन मुहर्तन गच्छति तदा खलु इहगतस्य मनुष्यस्य एकत्रिंशता योजनसहस्रः नवभिश्च षोडशोत्तरै ोजनशतैः एकोनचत्वारिंशता षष्टि भागैर्योजनस्य, पष्टिभागं च एकपष्टिधा छित्त्वा षष्टया चूर्णिकाभागैः सूर्यः चक्षुः स्पर्श हव्यमागच्छति, तदा स्खलु अष्टादशहर्ता रात्रिर्भवति द्वाभ्यामेकपष्टिभागमुहूर्ताभ्याम् ऊना द्वादशमुहूत्तों दिवसो भवति द्वाभ्यामेकर्याष्टभागमुहर्ताभ्याम् अधिकः । स प्रविशन् सूर्यः द्वितीये अहोराने वाह्य तृतीयं मण्डलम् उपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः बाह्य तृतीयं मण्डलम् उपसंक्रम्य चारं चरति तदा खलु पञ्च योजनसहस्राणि त्रीणि च चतुरुत्तराणि योजनशतानि एकोनचत्वारिंशतं च षष्टिभागान् योजनस्य एकैकेन मुहत्तेन गच्छति, तदा खलु इह गतस्य मनुष्यस्य पकाधिकैः द्वात्रिंशता योजनसहौः एकोनपञ्चाशता च पष्टिभगै योजनस्य, पष्टिभागं च एकषष्टिधा छित्त्वा त्रयोविंशत्या चूर्णिकाभागैः सूर्यः चक्षुःस्पर्श हव्यमागच्छति तदा खलु अष्टादशमुहर्ता रात्रिर्भवति चतुभिरेकषष्टिभागमु