________________
६०
१३४
चन्द्रप्राप्तिसूत्र अष्टभिरेकत्रिगैरेकत्रिगतासहितैः योजनशतैः 'तीसाए य सद्विभागेहि जोयणस्स' त्रिंशता च घटिभागैर्योजनस्य (३१८३१३०) 'सरिए' सूर्यः 'चक्खुप्फार्स' चक्षुः स्पर्श चक्षुर्विषयगोचर 'हवं' शीघ्रम् 'आगच्छइ' आगच्छति प्राप्नोति । अस्मिन् सर्वबाह्यमण्डले सूर्यस्य संचरणसमये दिवसो द्वादशमुहूर्तप्रमाणो भवति । दिवमस्य चार्थेन यावापरिमितं क्षेत्रं व्याप्त भवति तावत्परिमिते क्षेत्रे व्यवस्थित उदयमानः सूर्य उपलभ्यते । द्वादशानां मुहर्तानामधैं पइमुहर्ता भवन्ति ततो या स्मिन् मण्डले मुहूत्र्तगतिपरिमाणं पञ्चोत्तरशतत्रयाधिकानि पञ्चसहस्रयोजनानि पञ्चदश च षष्टिभागा योजनस्य (५३०५१ एतत् पड्भिर्गुणने समायाति यथोक्तं दृष्टि पथप्राप्तता परिमाणमिति । 'तया णं तदा खल्लु 'उत्तमकट्ठपत्ता' उत्तमकाष्ठा प्राप्ता परमप्रकर्षसंपन्ना 'उक्कोसिया' उत्कर्पिका सर्वोत्कृष्टा 'अद्वारममुहुत्ता राई अवई' अष्टादशमुहूर्ता रात्रि भवति, तथा 'जहण्णए' जघन्यकः सर्वलघुः 'दुवालसाहुत्ते दिवसे भवई' द्वादशमुहत्तों दिवसो भवति । 'एस णं एतत् खल्ल 'पढमे छस्मासे' प्रथमं पण्मासम् । 'एस णं' एतत् खलु 'पढमस्स छम्मासस्स' प्रथमस्य पण्मामस्य 'पज्जवसाणे' पर्यवसानम्-अन्तिममहोरात्र मिति सू० २॥
प्रोक्तमिदं सूर्यस्य सर्वाभ्यन्तरमण्डलान्निष्क्रमणविषयकं प्रथम पण्मासम् , अथ, सर्वाभ्यन्तरमण्डले सूर्यस्य प्रवेशविषयकं द्वितीयं षण्मासं प्रोच्यते-से पविसमाणे सरिए' इत्यादि
मूलम् --रो पविसमाणे सरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरसि वाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ । ता जया णं सुरिए वाहिराणतरं मंडलं उवसंकमित्ता चारं चरइ तया णं पंच २ जोयणसहरमाई तिणि य चउरुत्तराई जोयणसयाई सत्तावणं च सहिभाए जोयणस्स एगमेगेण मुहुत्तेणं गच्छड, तया णं इह गयस्स मासस्स एक्कतीसाए जोयणसहस्सेहिं नहि य सोलमुत्तरेहिं जोयणसएहि एगूण चत्तालीसाए सठिभागेहि जोयणस्स, सहिभागं च एगसहिहा छेत्ता सहीए चुणियाभागेहिं सरिए चक्खुफालं हचमागच्छइ तया णं अट्ठारसमुहत्ता राई भवइ दोहि एगसहिभागमुहुत्तेहि ऊणा, दुवालसमुहुत्ते दिवसे भवइ दोहिं एगसट्ठिमागयुहुत्तेहिं अहिए । से पविसमाणे सूरिए दोच्चसि अहोरत्तसि वाहिरं तच्च मंडलं उवसंकमित्ता चारं चरइ । ता जया णं सुरिए बाहिरं तच्च मंडलं उवसंक्रमित्ता चार चरइ तया णं पंच जोयण सहस्साई तिन्नि य चउत्तराइ जोयणसयाइ एगूणचत्तालीसं च सट्ठिभागे जोयणस्स