SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ M चन्द्रशप्तिप्रकाशिका टीका प्रा०२-३ सू०२ पूर्वोक्तपिपये स्वसिद्धांतप्रतिपादनम् १३३ रेकषष्टिभागयोमीलने जाताः षदत्रिंशत् । एते चाष्टादश एकषष्टिभागा' निश्चयनयेन कलया न्यूना भवन्ति न तु परिपूर्णाः, किन्तु व्यवहारनयमाश्रित्य पूर्व परिपूर्णतया विवक्षिताः । तच्च कलया न्यूनत्वं प्रतिमण्डलं भवद् भवद् यदा द्वयशीत्यधिकशततमे गण्डले एकत्र पिण्डित क्रियते तदा एकषष्टिभागाः पप्टिसंख्यका होना भवन्ति, एतदपि व्यवहारत एव ज्ञातव्यम् निश्चयतस्तु किश्चिदधिका अपि एकषष्टिभागा हीयन्ते, इत्यवसेयम् । तत एते अष्टषष्टिभागाः अपनीयन्ते, तदपनयने च पश्चाशीतियोजनानि नवपष्ठिभागा योजस्य । एकरय पष्टिभागस्य सत्काः पष्टिरेकषष्टिभागाः ( ८५-९६९) इति जातम्,, तत एतत् सर्वबाह्यमण्ड-गत् पूर्वस्थितात् एकाशीत्यधिकशततममण्डलगतात्-एकत्रिंशत्सहस्राणि पोडशोत्तराणि नवशनयोजनानि, एकोनचत्वारिंशत् पष्टिभागा योजनस्य, एकस्य च पष्टिभागस्य सत्काः षष्टिरेकपष्टिभागाः " ३१९१ इत्येवं रूपात् दृष्टिपथप्राप्ततापरिमाणात् शोध्यते ततो जायते यथोक्तं सर्वबाह्ये मण्डले दृष्टिपथप्राप्ततापरिमाणम् तच्च सूत्रकार' स्वयमेवाने कथयिष्यति । तत एवं पुरुषच्छायाया दृष्टिपथप्राप्तनारूपायां द्वितीयादिपु केपुचिन्मण्डलेपु चतुरशीनि २ किश्चिन्न्यूनानि योजनानि उपरितनेषु तु मण्डपु अधिकानि अधिकतराणि योजनानि हापयन्-हापयन् तावदवसेयं यावत् सूर्यः सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति । अथाग्रे मूलं व्याख्यायते-'ता जयाणं' इत्यादि। 'ता' तावत् ' जया णं' यदा खलु मूरिए' मूर्यः ‘सव्ववाहिरं मंडलं उवसंकमित्ता चारं चरइ' सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति 'त्या णं तदा खल 'पंच जोयणसहस्साई पंचयोजनसहस्राणि 'तिन्नि य पंचुतराई जोयणसयाई त्रीणि च पञ्चोत्तराणि योजनशतानि 'पण्णरस य सद्विभागे जोयणस्स' पञ्चदश च पष्टिभागान् योजनस्य (५३०५२५) 'एगमेगेणं मुहत्तेणं' एकैकेन मुहूर्तेन 'गच्छइ' गच्छति चलति । तत्कथमित्याह-अस्मिन् सर्वबाह्ये मण्डले परिधिपरिमाणं त्रीणि लक्षाणि अष्टादशसहस्राणि, पञ्चदशोत्तराणि त्रीणि शतानि च (३१८३१५) ततोऽस्य पूर्वोक्तयुक्त्या पष्टया भागो हियते, ततो लभ्यते यथोक्तं पञ्चाधिकशतत्रयोत्तराणि पञ्चसहस्राणि' पञ्चदश चैकषष्टिभागा योजनस्य (५३०५५) मुहूर्त्तगतिपरिमाणमिति । 'तया ण' तदा खलु 'इह गयस्स मणूसस्स' इह गतस्य मनुष्यस्य जातावेकवचनत्त्वात्-भरतक्षेत्रगतानां मनुष्याणामित्यर्थः 'एकतीसाए जोयणसहस्सेहि' एकत्रिंशता योजनसहनैः 'अहिं एक्कतीसेहि जोयणसएहि'
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy