SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रश्नप्तिसूत्रे memornimammmmmmmmmmmmmmmmmmmmmmmmahrammarrmmerrrrrrrrrrrrrrrrrrn.mommami सर्वाभ्यन्तरमण्डलगताद् दृष्टिपथप्राप्ततायां हानी ध्रुवरागिरस्ति, अतएव ध्रुवरागिपरिमाणाद् द्वितीये मण्डले दृष्टिपथप्राप्ततापरिमाणमेताबता हीनं जायत इति । एतदेव मतोऽग्रेऽनन्तरानन्तरविषयदृष्टिपथप्राप्तताविचारणायां हानौ ध्रुवराशिरिति ध्रुवराशेरुत्पत्तिः । ततो द्वितीयमण्डलादनन्तरं तृतीये मण्डले एष एव ध्रुवरागिः एकस्य पष्टिभागस्य सत्कैः पदे त्रिंशता एकपष्टिभागैः सहितः सन् यावान् भवति तथाहि-त्र्यशीतियोजनानि चतुर्विशतिः पष्टिभागा योजनस्य, एकस्य षष्टिभागस्य सत्काः सप्तदश एकपष्टिभागाः (८३- २४/१५ ) ०६१ इति । एतावान् द्वितीयमण्डलगताद् दृष्टिपथप्राप्ततापरिमाणात शोध्यते ततो भवति यथोक्तं तृतीयमण्डले दृष्टिपथप्राप्तताविषयकं परिमाणमिति । एवं चतुर्थे मण्डले एष एव ध्रुवराशि सप्तत्या सहितः कायः, यतोहि चतुर्थ मण्डलं तृतीयमण्डलमाश्रित्य गण्यते तदा द्वितीयंभवति ततः पदत्रिंगत् द्वाभ्यां गुण्यते तदा द्वासप्ततिर्भवतीत्यतो द्वासप्तत्या सहितः क्रियते तदा जायते-त्र्यशीतियोजनानि चतुर्विंशतिः पष्टिभागा योजनस्य, एकस्य पष्टिभागस्य सत्कास्त्रिपश्चाशद् एकषष्टिभागाः (८३-२४ १३.) इति । एष राशितृतीयमण्डलगताद् दृष्टिपथप्राप्ततापरिमाणात् शोध्यते ततो भवति चतुर्थे मण्डले दृष्टिपथप्राप्तताविषयकं परिमाणम् , तथाहि त्रयोदशाधिकानि सप्तचत्वारिंशत्सहनयोजनानि, अष्टौच पष्टि भागा योजनस्य, एकस्य च षष्टिभागस्य सत्का दश एकपष्टिभागाः, ते चाङ्कतो यथा-(१७०१३ . ८१) अनया युक्त्या पश्चममण्डलादारभ्य यावत् एकाशीत्यधिकशततममण्डलपर्यन्त दृष्टिपथप्राप्तताविपयक परिमाणं स्वयमूहनीयम् । अथ सन्तिमसर्वबाह्यमण्डलव्यवस्था क्रियते, तथाहि-सर्ववाह्यमण्डलं च तृतीयमण्डलमवधीकृत्य द्वयशीत्यधिकशततमं (१८२) मण्डलं भवति, मतः पूर्वोक्तनियमेन पत्रिंशद् द्वयशीत्यधिकशतेन गुण्यते, जातानि द्विपञ्चाशदधिकानि पञ्चषष्टिशतानि (६५५२) ततः अस्य राशेः पण्टिभागानयनार्थमेषष्ट्या भागो हियते तदा लब्धं सप्तोत्तरमेक शतम् (१०७) शेषाः पञ्चविंशतिरेकपष्टिभागास्तिष्ठन्ति (२५) एपा पञ्चविंशति ध्रुवराशौ प्रक्षिप्यते, प्रक्षेपणे च जातम्-पश्चाशीतियों जनानि एकादश पष्टिभागा योजनस्य, एकस्य पष्टिभागस्य सत्काः पट् एकपष्टिभागाः (८५ : त्रिंशनश्चोत्पत्तिर्यथा-पूर्वस्मात् २ मण्डलादप्रेतनेडप्रेतने मण्डले दिवसो द्वाभ्यां द्वाभ्यां मुहर्तकपष्टिभागाभ्यां हीनो भवति, प्रतिमुहूर्त्तकपष्टिभा. गाच्चाष्टादश एकस्य पष्टिभागस्य सत्का एकपष्टिभागा हीयन्ते ततो द्वयोरष्टादशक रूपयो
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy