SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०२-३ सू० २ पूर्वोक्तविषये स्वसिद्धांतप्रतिपादनम् १३१ ५४९१६६०६/२० तथा च-८६.४ / २५ इति सम्पन्नम् । ४२१९६ २१९६ पूर्णाङ्काः। पूर्वपूर्वमण्डलादनन्तरानन्तरप्रत्येकमण्डले परिधिपरिमाणविचारणायामष्टादशाष्टादशयोजनानि व्यवहारतः परिपूर्णानि वर्धन्तेऽतः पूर्वपूर्व मण्डलगतमुहर्तगतिपरिमाणादनन्तरानन्तरे प्रतिमण्डलं मुहूर्तगतिपरिमाणविचारणायामष्टादशाष्टादश एकपष्टिभागा योजनस्य प्रतिमुहूर्त प्रवर्धमाना ज्ञातव्याः । प्रतिमुहूर्तेकपष्टिभागाश्चाष्टादश एकस्य पष्टिभास्य सत्का एकपष्टिभागाः । सर्वाभ्यन्तरमण्डलादनन्तरे मण्डले नवभिर्मुहूत्तः, एकेन मुहूर्त्तकपष्टिभागेन होनै विन्मानं क्षेत्रं व्याप्यते तावन्मात्रे क्षेत्र स्थितः सूर्यो दृष्टिपथप्राप्तो भवति, ततोऽष्टादशमुहूर्तदिवसपरिमाणस्या नव, ततो मुहर्तानामेकपष्टिभागानयनार्थ नवमुहूर्त्ता एकपष्टया गुण्यन्ते, जातानि एकोनपञ्चाशदधिकानि. पञ्चशतानि ( ५४९) । सूर्यस्य निष्क्रमणकाले प्रतिमण्डलं दिवसो मुहूर्तस्य द्वाभ्यामेकषष्टिभागाम्यां हीनो भवतीति द्वयोरेकपष्टिभागयोरप्यघे क्रियते ततो जात एकएकषष्टिभागः, अयमेकोनपञ्चाशदाधकपञ्चशतेभ्योऽपनीयते जातानि अष्टचत्वारिंशदधिकानि पञ्चशतानि (५४८)। एतैरष्टादशानां गुणने नातानि चतुःषष्टयधिकानि अष्टनवतिशतानि ( ९८६४ ) एषामेक पष्टिभागकरणार्थमेकषष्ट्या भागो हियते लन्धा एकपष्टयधिकशतसंख्यकाः (१६१) षष्टिभागाः तथा त्रिचत्वारिंशच्च एकपष्टिभागस्य सत्का एकपष्टिभागाः ( एक पष्टयधिकशतसंख्यकानां पष्टिभागानां योजनानयनाथें पष्टया भागो हियते लब्धे द्वे योजने, शेषा एकचत्वारिंशत् पष्टिभागाः स्थिताः, ततो जातं द्वे योजने एकचत्वारिंशच्च पष्टिभागा योजनस्य, एकस्य षष्टिभागस्य सत्कात्रिचत्वारिंशदेकपष्टिभागाः (२-४१॥ ४३) इति । एषा सं ब्या, पूर्वोक्तात्-पडशीतियोजनानि पञ्चपष्टिभागाः योजनस्य, एकपष्टिभागस्य च सत्का श्चतुविशतिरेकषष्टिभागाः ( ८६-५२४) इत्येतस्मादपकृष्यते । अपकृष्टे च तस्मिन् स्थिताः शेषाः त्र्यशीति योजनानि त्रयोविंशतिः षष्टिभागा, योजनस्य, एकस्य षष्ठिभागस्य सत्का द्विचत्वारिंशदेकषष्टिभागाः ( ८३ २३ । १२) एतावत् द्वितीये मण्डले दृष्टिपथप्राप्तता विषये सर्वाभ्यन्तरमण्डलगतदृष्टिपथप्राप्ततापरिमाणात् हानितया लभ्यते । अनेन किमित्याह ६०
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy