________________
१३०
चन्द्रप्रचप्तिसूत्रे इति । गणितप्रकारश्चेत्थम्-सप्तचत्वारिंशत्सहस्राणि त्रिपष्टयुत्तरशतद्वयं च, एकविंशतिश्च षष्टिभागाः (४७२६३-२१२६०) एतस्याः संख्याया एकोनपञ्चाशदधिकपञ्चशत (५४९) संख्यया भागो हियते, तत्र-योजनानां (१७२६३) भागे हृते लब्धा पडशीतिः (८६), शेपमेकोनपञ्चाशत् (४९) उद्धरति, अस्याल्पत्वाद् योजनानि नायान्ति तत् एतस्य पष्टिभागानयनाथै पष्टया गुण्यते, जातानि चत्वारिंशदधिकानि एकोन त्रिंशच्छतानि (२९४०) अस्मिन् उपरिस्था एकविंशतिः पष्टिभागाः क्षिप्यन्ते जातानि-एकपष्ठयधिकानि एकोनत्रिंशच्छतानि (२९६१), अस्य एकोनपञ्चाशदधिकपञ्चशतेन (५४९) भागो हियते लब्धाः पञ्चषष्ठिभागाः (५।६०) शेपं पोडगाधिक शतद्वयमुद्धरति (२१६) पुनरप्यस्याल्पत्वात्' पष्टिभागानायान्ति तत एक पष्टिभागानयनाथै शेषमेकपष्टया गुण्यते जातानि त्रयोदशसहस्राणि शतमेकं पट् सप्तत्यधिकं च (१३१७६), पुनश्चास्य एकोनपञ्चाशदधिकपञ्चशतैः (५४९) भागो हियते लब्धाश्चतुर्विशतिरेकपष्टिभागाः पूर्णाङ्काः, न किञ्चिदवशिष्यते-तच्च-(८६-५।६० । २४६१) इति ।
तथा चाकतो गणितमिदम्५४९) ४७२६३ (८६
४३९२ ४३३४३ ३२९४
४९
४९ गुणनम्
२९४० गुणनफलम्
२१ पष्टिभाग प्रक्षेपणे
२९६१ नाता अङ्क श्रेणि ५४९) २९६१ (५ भागाः।-पष्टिभागाः ५
२७४५ २१६ शेषम्। २१६
६१ । गुणनम्
१३१७६ गुणनफलम्