SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १३० चन्द्रप्रचप्तिसूत्रे इति । गणितप्रकारश्चेत्थम्-सप्तचत्वारिंशत्सहस्राणि त्रिपष्टयुत्तरशतद्वयं च, एकविंशतिश्च षष्टिभागाः (४७२६३-२१२६०) एतस्याः संख्याया एकोनपञ्चाशदधिकपञ्चशत (५४९) संख्यया भागो हियते, तत्र-योजनानां (१७२६३) भागे हृते लब्धा पडशीतिः (८६), शेपमेकोनपञ्चाशत् (४९) उद्धरति, अस्याल्पत्वाद् योजनानि नायान्ति तत् एतस्य पष्टिभागानयनाथै पष्टया गुण्यते, जातानि चत्वारिंशदधिकानि एकोन त्रिंशच्छतानि (२९४०) अस्मिन् उपरिस्था एकविंशतिः पष्टिभागाः क्षिप्यन्ते जातानि-एकपष्ठयधिकानि एकोनत्रिंशच्छतानि (२९६१), अस्य एकोनपञ्चाशदधिकपञ्चशतेन (५४९) भागो हियते लब्धाः पञ्चषष्ठिभागाः (५।६०) शेपं पोडगाधिक शतद्वयमुद्धरति (२१६) पुनरप्यस्याल्पत्वात्' पष्टिभागानायान्ति तत एक पष्टिभागानयनाथै शेषमेकपष्टया गुण्यते जातानि त्रयोदशसहस्राणि शतमेकं पट् सप्तत्यधिकं च (१३१७६), पुनश्चास्य एकोनपञ्चाशदधिकपञ्चशतैः (५४९) भागो हियते लब्धाश्चतुर्विशतिरेकपष्टिभागाः पूर्णाङ्काः, न किञ्चिदवशिष्यते-तच्च-(८६-५।६० । २४६१) इति । तथा चाकतो गणितमिदम्५४९) ४७२६३ (८६ ४३९२ ४३३४३ ३२९४ ४९ ४९ गुणनम् २९४० गुणनफलम् २१ पष्टिभाग प्रक्षेपणे २९६१ नाता अङ्क श्रेणि ५४९) २९६१ (५ भागाः।-पष्टिभागाः ५ २७४५ २१६ शेषम्। २१६ ६१ । गुणनम् १३१७६ गुणनफलम्
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy