SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटीका प्रा०२ ३ सू०२ पूर्वोक्तविषये स्वसिद्धांतप्रतिपादनम् १२७ ७२), शेषे पण्णवन्यधिक चतुःशतोत्तराणि त्रीणि सहस्राणि (३४९६) अवतिष्ठन्ते । ततोऽ. स्माद् योजनानि न समायान्ति, अतः षष्टिभागानयनार्थ मूत्रे 'सद्विभागं च एगढिहा छेत्ता' इति कथितं, तद्वचनादत्र छेदराशिरेकषष्टियिते, अनेन भागे हृते लभ्यन्ते सप्तपश्चाशत् षष्टि भागाः (५७/६०) एकस्य च पष्टिभागस्य सम्बन्धिन एकोनविंशतिरेकषष्टिभागाः (१९।६१) इति । जातानि (४७१७९ ५७/६०-१९६१ चर्णिका भागः) इति । एवं संप्राप्त मूलसूत्रोक्तं सूर्यस्य चक्षुःपथप्राप्तनाविषयक परिमाणमिति । 'तया ण' तदा पूर्वोक्तप्रमाणैर्योजनैः द्वितीयमण्डलगतस्य सूर्यस्य चक्षुःप्राप्तिसमये खलु 'अट्ठारसमुहुत्तो दिवसो भवइ' अष्टादशमुहूत्तों दिवसो भवति किन्तु सः 'दोहिं एगसष्टिभागमुहुत्तेहिं ऊणे' द्वाभ्यामेकपष्टिभागमुहूर्ताभ्यामूनः- हीनो भवति, 'दुवालसमुहुत्ता राई भवई' द्वादशमुहूर्ता रात्रिर्भवति सा च 'दोहिं एगसहिभागमुहुत्तेहि अहिया' द्वाभ्यामेकषष्टिभागमुहूर्ताभ्यामधिका । ___मथ तृतीयमण्डलवक्तव्यतामाह-'से निक्खममाणे' इत्यादि । से 'स: निक्खममाणे' निष्क्रामन् सर्वाभ्यन्तरमण्डलात्सर्ववाह्यमण्डलाभिमुखं गच्छन् 'सरिए' सूर्यः 'दोच्चंसि अहोरत्तंसि' नवसंवत्सरस्य द्विनीयेऽहोरात्रे 'अभितरं' आब्भ्यन्तरसम्बन्धिनं 'तच्चं मंडलं' तृतीयं मण्डलम् ‘उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति । 'ता' तावत् 'जया ण' यदा खल 'मूरिए' सूर्यः 'अभिवरं तच्चं मंडलं' अभ्यन्तरं तृतीय मण्डलम् 'उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति 'तया णं' तदा खल पंच पंचजोयणसहस्साई पञ्च पञ्च योजन सहस्राणि 'दोणि य वावण्णे जीयणसयाई द्वे च द्विपञ्चाशदधिके योजनशते 'पंच य सहिभागे जोयणस्स' पञ्च च षष्टिभागान् योजनस्य द्विपञ्चाशदधिकशतद्वयोत्तरेपञ्चसहस्रयोजनानि योजनस्य षष्टिभागपञ्चकसहितानि (५२५२ ५/६०) 'एगमेगेण मुहुत्तेण' एकैकेन मुहूर्तेन प्रतिमुहूर्तमित्यर्थः 'गच्छई' गच्छति चलति । ___ कथमेतदित्याह-अस्मिन् सर्वाभ्यन्तरमण्डलात्ततीये मण्डले मण्डलपरिधिः पञ्चदशसहस्रोत्तराणि त्रीणि लक्षाणि, तदुपरि पञ्चविंशत्यधिकं शतमेकं च (३१५१२५) अस्याः सख्या याः पूर्वोक्तयुक्त्या पष्टया भागे हृते लभ्यतेऽस्य तृतीयस्य मण्डलस्य मुहूर्तगतिपरिमाणम् (५२५२ ५/६०) इति । अथवा अस्मात्प्राक्तनमण्डलमुहूत्र्तगतिपरिमाणादस्मिन् तृतीये मण्डले मुहूर्तगतिपरिमाणविचारे प्राक् प्रतिपादितरीत्या अष्टादश एकषष्टिभागा योजनस्य अधिका लभ्यन्ते ततस्ते पूर्वमण्डलमुहूर्तगतिपरिमाणे (५२५१ ४७/६०) अधिकत्वेन प्रक्षि
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy