________________
રરર
चद्राप्तिप्रकाशिका मेगे मंडले मुहत्तगई अभिवुड्ढेमाणे २ चुलसीई साइरेग जोयणाई पुरिसच्छायं णिव्वुड्ढेमाणे २ सव्ववाहिरं मंडलं उवसंकमित्ता चारं चरइ । ता जया णं मूरिए सवधाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं पंच जोयणसहरसाइ तिन्नि य पंचुत्त
राई जोयणसयाई पण्णरस य सहिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इगयस्स मण्सस्स एक्कतीसाए जोयणसहस्सेहि अहहिं एक्कतीसेहिं जोयणसएहिं तीसाए य सहिभागे जोयणस्स सरिए चक्खुप्फासं हव्वमागच्छइ तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ । एस णं पढमे छम्मासे । एसणं पढमस्य छम्मासस्स पज्जवसाणे ॥सू० २॥
छाया-वयं पुनरेवं वदामः-तावत् सातिरेकाणि पञ्च पत्र योजनसहस्राणि सुर्यः पकैकेन मुहर्तन गच्छति । तत्र को हेतु: ? इति वदेत् तावत् अयं बलु जम्बूद्वीपो द्वीपः यावत् परिक्षेपेण प्रक्षप्तः । तावत् यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरति तदा खलु पञ्च पञ्च योजनसहस्राणि द्वे च एकपञ्चाशयोजनशते एकोनत्रिशतं पष्टिभागान् योजनस्य एकैकेन मुट्टत्तन गच्छति, तदा खलु इहगतस्य मनुष्यस्य सप्तचत्वारिंशता योजनसहःद्वाभ्यां च त्रिपठाभ्यां योजनशताभ्याम् पकविंशत्या च पष्टिभागे. योजनस्य सूर्यः चक्षुःस्पर्श हव्यमागच्छति तदा खलु उत्तमकाष्ठाप्राप्त उत्कर्षक: अष्टादशमुत्तों दिवसो भवति जयन्यिका द्वादशमुहर्ता रात्रि भवति ।
स निष्क्रामन् सूर्यः नवं सवत्सरम् अयन् प्रथमे अहोरात्रे अभ्यन्तरानन्तर मण्डलम् उपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः अभ्यन्तरानन्तरं मण्डलम् उपसंक्रम्य चारं चरति । तावत् यदा खलु पञ्चपञ्चयोजनसहस्राणि हे च एकपञ्चाशद्योजनशते सप्तचत्वारिंशतं च पप्टिमागान् योजनस्य कैकेन मुहर्तन गच्छति, तदा खलु इह गतस्य मनुष्यस्य सप्तचत्वारिंशतायोजनसहनैः एकोनसप्ताशीतिं च योजनशतानि सप्त पञ्चाशता पष्टिभागैः योजनस्य पष्टिभागं च एकपरिघा छित्त्वा एकोनविंशत्या चूर्णिकाभागैः सूर्यः चक्षुःस्पर्श हव्यमागच्छति तदा स्खलु अष्टादशमुहूतौ दिवसो भवति द्वाभ्यामेण्वपष्टिभागमुहर्ताभ्यामेधिका।
म निक्रामन् मूर्यः द्वितीये अहोरात्र अभ्यन्तरं तृतीयं मण्डलम् उपसंक्रम्य चार चरनि । तावत् यदा खलु सूर्यः अभ्यन्तरं तृतीयं मण्डलम् उपसंक्रम्य चारं चरति तदा खल पञ्च २ योजनसहस्राणि द्वे च द्विपञ्चाशतं योजनशते पञ्च च पष्टिभागान् योजनस्य पकैकेन मुहर्तन गच्छनि तदा खलु इहगतस्य मनुष्यस्य सप्तचत्वारिंशता योजनसहरीः पण्णवत्या च योजनैः त्रयस्त्रिंशताच पष्टिभागैः योजनस्य पष्टिभाग एकपष्टिया छित्वा द्वाभ्यां चूर्णिकामागाभ्यां सूर्यः चक्षुःस्पर्श हव्ययागच्छति, तदा स्खलु अष्टादशमुहत्तौ दिवसो भवति चतुभिरेकपटिभागमुहत्तहीनः द्वादशमुहर्ता रात्रि भवति चतुभिः एकपप्टिभागमुहर्तरधिका । एवं खल्लु एतेन उपायेन ष्क्रिामन् सूर्यः तदनन्तरात् तदनन्तरं मण्डलात्