________________
चन्द्राप्तिप्रकाशिका टीका प्रा. २-३ सू २ पूर्वोक्तविषये स्वसिद्धांतप्रतिपादवम् १२१
पूर्व परमतरूपाश्चतस्रः प्रतिपत्तयः प्रदर्शिताः, साम्प्रतं भगवान् स्वमतं प्रदर्शयति'वयं पुण' इत्यादि ।
वयं पुण एवं वयामो-ता साइरेगाइं पंच पंच जोयणसहस्साई सूरिए एगमेगेणं मुहत्तेणं गच्छइ तत्थ को हेऊ ? त्ति वएज्जा ता अयं णं जंवुद्दीवे दीवे जाव परि
खेवेण पण्णत्ते ता जया णं सुरिए सन्चभतरं मंडलं उवसंकमित्ता चारं चरई तयाणं पंच पंच जोयणसहस्साई दोणि य एकावण्णे जोयणसयाई एगणतीसं च सद्विभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणुसस्स सीयालीसाए जोयणसहस्सेहि, दोहि य तेवढेहिं जोयणसएहि, एक्कवीसाए य सहिभागेहि जोयणस्स सरिए चक्खुप्फासं हन्वमागच्छइ तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ ।
से निक्खममाणे सरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तसि अमितराणंतरं मंडलं उवसंकमित्ता चारं चरई । ता जया णं सरिए अभितराणंतरं मंडलं उपसंकमित्ता चारं चरइ तया णं पंच पंच जोयणसहस्साई दोण्णि य एकावण्णे जोयणसयाई सीयालीसं च सद्विभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ तया णं इह गयस्स मस्सस्स सीयालीसाए जोयणसहस्सेहिं अउणासीए य जोयणसए सत्तावण्णाए सटिंभागेहि जोयणस्स, सद्विभागं च एगडिहा छेत्ता एगूणवीसाए चुण्णियामागेहि सरिए चक्खुप्फासं हव्वमागच्छइ, तया णं अट्ठारसमुहुत्ते दिवसे भवइ दोहिं एगसहिभागमुहुचेहि अहिया।
से निक्खममाणे सरिए दोच्चंसि अहोरत्तंसि अब्भतरं तच्चं मंडलं उवसंकमित्ता चारं चरइ । ता जया णं सरिए अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं पंच २ जोयणसहस्साई दोण्णि य वावण्णे जोयणसयाइं पंच य सहिभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ तया णं इहगयस्स मणूसस्स सीयालीसाए जोयणसहस्सेहिं छण्णउईए य जोयणेहिं तेत्तीसाए य सहिभागेहि जोयणस्स सद्विभागं च एगसहिदा छेत्ता दोहि चुण्णियाभागेहि सूरिए चक्खुप्फासं हव्वमागच्छइ, तया णं अट्ठारस मुहुत्ते दिवसे भवइ, चउहि एगसहिभागमुहुत्तेहिं हीणे, दुवालसमुहुत्ता राई भवइ चउहिएगसद्विभागमुहुत्तेहिं अहिया । एवं खलु एएणं उवाएणं णिक्खममाणे मुरिए तयाणंतराभो तयाणंतरं मंडलामो मंडलं संकममाणे २ अट्ठारस २ सहिभागे जोयणस्स एग