________________
चन्द्रप्राप्तिस्त्रे आकाशे पूर्वदिगाकाशभागे 'उत्तिहई' उत्तिष्ठति उदयमेतिः ‘से णं' स उदितः सन् खलु ‘इम' इमं प्रसिद्धं 'दाहिणढं लोयं' दक्षिणा दक्षिणदिस्थितमद्ध लोकं 'तिरियं करेइ' तिर्यक् करोति स्वतेजसा प्रकाशयति 'करित्ता' कृत्वा दक्षिणार्द्धलोकं प्रकाश्य 'उत्तरढलोयं' उत्तगईलोकम् उत्तरदिक् स्थितं लोकं 'तमेव राओ' तस्यामेव रात्री करोति 'दक्षिणाद्ध दिनसद्भावे उत्तरार्धे रानेरवश्यम्भावात् 'से गं' स खल सूर्यः तिर्यक् परिभ्रमन् 'इमं उत्तरड्ढलोयं' इममुत्तरदिक्स्थितं लोकाई 'तरियं करेई तिर्यक् करोति 'करिचा' कृत्वा पुनः 'दाहिणढलोयं' दक्षिणार्द्धलोकं दक्षिणदिग्भवमर्द्ध लोकं 'तमेव रामओ' तस्यामेव रात्रौ करोति उत्तरार्दै दिनसत्वे दक्षिणार्द्ध रात्रिसद्भावात् । एवं 'से णं' स खलु सूर्यः 'इमाई दाहिणुत्तरढलोयाई इमो दक्षिणोत्तरार्द्धलोको दक्षिणदिक्थितमई लोकम् उत्तरदिक्थितम? लोकं चेति द्वावपि लोको 'तिरियं करित्ता' तिर्यक् कृत्वा पुनः 'पुरस्थिमिल्लाओ लोयंताओ' पौरस्त्यात् लोकान्तात् पूर्ववदेव "बहुई जोयणाई' बहूनि योजनानि 'वहूई जोयणसयाई' वहनि योजनशतानि 'बहूइं जोयणसहस्साई' वहूनि योजनसहस्राणि 'उइद्वंदूरं' ऊच दूर उर्वत्वेन दूरम् 'उप्पइत्ता' उत्पत्य उपरिगत्वा 'एत्थ णं' अत्र खलु अस्मिन् स्थाने 'पाओ' प्रातः प्रभातकाले 'सूरिए' सूर्यः 'आगासंसि' आकाशे 'उत्तिहई' उत्तिष्ठति उद्गच्छति । उपसंहारमाह-एगे' एके अष्टमाः परतीथिकाः 'एचमाईसु' एवं पूर्वोक्तप्रकारेण आहुः कथयन्तीत्यष्टमी प्रतिपत्तिः ।। - एवमष्टापि प्रतिपत्तीः प्रदर्य भगवान् स्वमतं प्रदर्शयति-'वयं पुण' इत्यादि । ., . 'वयं पुण' वयं पुनः अत्र पुनः शब्दः 'तु' इत्यस्यार्थवाचकः, तेन वयं तु 'एवं' वक्ष्यमाणप्रकारेण 'वयामो' वदामः कथयामः, तदेवाह 'ता' इत्यादि 'ता' तावत् 'जबूद्दी वस्स' जम्बूद्वीपस्य द्वीपस्य मध्यजम्बूद्वीपस्य 'पाईण पडीणायय-उदीणदाहिणाययाए' प्राचीप्रतीच्यायतोदीचीदक्षिणायतया जीवया दवरिकया 'मंडल' मण्डलं सूर्यमण्डलं 'चउव्चीसएणं' चतुर्विशतिकेन शतेन चतुर्विशत्यधिकैकशतेन (१२४) छेत्ता' छित्त्वा विभज्य मण्डलस्य चतुर्विशत्यधिकैकशतसंख्यकान् भावान् परिकल्प्य तन्मण्डलं पुनः पूर्वोक्तजीवया चत्वारो भागाः क्रियन्ते दक्षिणपूर्वोत्तरपश्चिमरूपाः अतस्तत्राह-'दाहिणपुरस्थिमिल्लंसि' दक्षिणपौरस्त्ये, 'उत्तरपच्चस्थिमिल्लंसि' उत्तरपौरस्त्ये च एतद्रूपे 'चउभागमंडलंसि' चतुर्भागगमण्डले मण्डलचतुर्भागे एकत्रिंशत्प्रमाणरूपे 'इमीसे' अस्याः शास्त्रप्रसिद्धायाः ‘रयणप्पभाए पुढचीए' रत्नप्रभायाः पृथिव्याः ‘बहुसमरमणिज्जामो भूमिभागाओ' बहुसमरमणीयात् भूमिभागात् रत्नप्रभापृथिवीसमतलभागात् 'अट्ठजोयणसयाई अष्ट योजनशतानि-अष्टशतसंख्यकयोजनानि; 'उड्ढं' उर्व उपरि 'उप्पइत्ता' उत्पत्य-गत्वा रत्नप्रभापृथिवीसमतलभागादुपरि अष्टशतयोजनातिक्रमणानन्तरमित्यर्थः 'एत्थ णं' अत्र खल अस्मिन् स्थाने 'पाओ' प्रातः 'दुवे