________________
-
पन्द्राप्तिप्रकाशिका टीका प्रा०२-१ सू०१ सूर्यस्य द्वितीयषण्मासाहोरात्रे क्षेत्रसंघरणम् १०५ ऽपि 'अवरभूपुरथिमिल्लाओ लोयंताओ' अपरभूपौरस्त्यात् लोकान्तात् अवः पृथिवीसम्बन्धिपूर्वदिग्भागात् 'पाओ' प्रातः 'सुरिए' सूर्यः 'पुढवीकार्यसि' पृथिवीकाये पुनरुदयाचलंपर्वतमस्तके 'उत्तिई उत्तिष्ठति उदयमेति उपसंहारमाह-एगे' एके पञ्चमाः परतीर्थिका ‘एवं' पूर्वोक्तप्रकारेण 'आईसु' आहुः कथयन्तीति पञ्चमी प्रतिपत्तिः ।५। अथ षष्ठीमाह-'एगे पुण' एके केचन षष्ठमतवादिनः पुनः 'एवमाइंसु' एवं वक्ष्यमाणप्रकारेण आहुः कथयन्ति, तदेवाह'ता' तावत् 'पुरथिमिल्लाओ लोयंताओ' पौरस्त्यात् लोकान्तात् 'पाओ' प्रातः 'सूरिए' सर्यः 'आउकायंसि' अप्काये पूर्वदिग्वत्तिसमुद्रे "उत्तिट्टई' उत्तिा ठति 'सेणं' स खलु सूर्य: 'इमं लोयं' इमं लोकं मनुष्यलोकं 'तिरियं करेइ' तिर्यक् करोति 'करित्ता' कृत्वा 'पच्चत्यिमिल्लसि लोयंतंसि' पाश्चात्ये लोकान्ते 'सायं सायं सन्ध्यासमये 'आउकामि' अप्काये पश्चिमदिग्वत्तिसमुद्रे विद्धंसई विध्वंसते ध्वंसमेति । उपसंहारः 'एगे' एके षष्ठाः षष्ठप्रतिपत्ति वादिनः 'एवमासु' एवं पूर्वोक्तरीत्या आहुः कथयन्तीति पष्ठी प्रतिपत्तिः ।६। अथ सप्तमी माह-'एगे पुण' एके सप्तमाः पुन 'एवमाइंसु' एवं वक्ष्यमाणप्रकारेण माहुः कथयन्ति, किं कथयन्तीत्याह-'ता' तावत् पुरथिमिल्लाओ लोयंताओं' पौरस्यात् लोकान्तात् ऊर्ध्व 'पाओ' प्रातः 'मृरिए' सूर्यः 'आउकायंसि' मकाये पूर्वसमुद्रे उत्तिई उत्तिष्ठति उद्गछति से णं. स खल उद्गतः सन् 'इम लोय' इमं लोकं तिरियं करे तिर्यक करोति प्रकाशयति 'करित्ता' कृत्वा 'पच्चथिमिल्लंसि लोयतंसि' पाश्चात्ये लोकान्ते 'सायं' सायं सन्ध्यायां 'सरिए' सूर्यः 'आउकार्यसि' अप्काये पश्चिमीयसमुद्रे 'पविसई' प्रविशति 'पविसित्ता' प्रविश्य 'अहे' अधः अधोलोके गत्वा तं प्रकाश्य 'पडियागच्छई' प्रत्यागच्छति पुनरायाति 'पडियागच्छित्ता' प्रत्यागत्य अधोभागात्पुनरागत्य 'पुणरवि' पुनरपि द्वितीयदिने 'अवरभूपुरथिमिल्लाओ लोयंताओ' अपरभूपौरस्त्यात् लोकान्तात् अधः पृथिव्याः पूर्व दिग्भागात् 'पाओ' प्रातः 'सरिए' सूर्यः आउकायंसि' अप्काये पूर्वसमुद्रे 'उत्तिहई' उत्तिष्ठति उपसंह रमाह-'एगे' एके पूर्ववर्णिताः सप्तमाः परतीर्थिकाः 'एवमाहंसु' एवं पूर्वोकप्रकारेण माहुः कथयन्तीति सप्तमी प्रतिपत्तिः ।७। अथाष्टमी प्रदर्शयति-'एगे पुण' एके अष्टमाः पुनः 'एवमाहंस' एवं वक्ष्यमाणप्रकारेण आहुः कथयन्ति 'ता' तावत् 'पुरथिमिल्लाओ लोयंताओ' पौरस्त्यात् लोकान्तात् प्रथमं 'वहुई जोयणाई' बहूनि योजनानि, ततः क्रमशः 'पहुई जोयणसयाई' बहूनि योजनशतानि. तदनु पुनः क्रमेण 'वहुई जोयणसहस्साई' बहूनि योजनसहस्राणि 'उड्ढे दूरं' ऊवं दूरम्-ऊर्ध्वत्वेन दुरम् 'उप्पइत्ता' उत्पत्य उपरि गत्वा 'एल्थ णं' अत्र खलु 'पाओ' प्रातः प्रभातसमये 'सूरिए' सूर्यः देवतारूपः 'आगासंसि'