SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ - ६१४ विपाकश्रुते सम्भूतैः 'छड्डणेहि य' छर्दनः प्रयोगकृतैर्वान्तिविशेषैः, 'ओवीलणेहि य' अबपीडनैः कण्ठताल्वाधवपीडनैः, 'कवलग्गाहेहि य' कवलग्राहैः-स्थूलकवलनिर्गालनैः 'सल्लुद्धरणेहि य शल्योद्धरणः शल्योद्धरणयन्त्रप्रयोगैः 'विसल्लीकरणेहि य' विशल्यीकरणैः विशल्यीकारकौषधादिप्रयोगैश्च 'सोरियदत्तस्स मच्छंधस्स' शौर्यदत्तस्य मत्स्यवन्धस्य मच्छकंटगं' मत्स्यकण्टकं 'गलाओ' गलात् 'णीहरित्तए वा' निहर्तु-शस्त्रादिना निष्कासयितुं 'विसोहित्तए वा इच्छंति' विशोधयितुम्= औषधादिप्रयोगद्वारा पूयादिनिस्सारणेन शोधयितुं वा इच्छन्ति, किन्तु 'णो चेव णं' नैव खलु 'संचाएंति' शक्नुवन्ति 'णीहरित्तए वा विसोहित्तए वा' निहत्तु वा विशोधयितुं वा । 'तए णं ते' ततः खलु ते 'वहवे विजा य' वहयो वैद्याश्च 'जाहे' यदा 'गो संचाएंति' नो शक्नुवन्ति 'सोरियदत्तस्स शौर्यदत्तस्य 'मच्छकंटगं' मत्स्यकण्टकं 'गलाओ' गलात् 'णीहरित्तए वार' निहत्तु वा विशोधयितुं वा, 'ताहे ' तदा 'संता३' अत्र 'संता, तंता, परितंता' इति पदत्रयं ओवीलणेहि य कवलग्गाहेहि य सल्लुद्धरणेहि य विसल्लीकरणेहि य इच्छंति सारियदत्तस्स मच्छंधस्स मच्छकंटगं गलाओ णीहरित्तए वा विसोहितएवा' वमन द्वारा, छदन द्वारा, कंठ एवं तालु आदि अवयवों को दबाने द्वारा, स्थूल ग्रासों को खिलाने द्वारा, शल्योद्धरणयंत्र के प्रयोगों द्वारा, विशल्योकारक औषधादि के प्रयोगों द्वारा, उस शौर्यदत्त मच्छीमार के गले से मछली के कांटे को निकालने का अथवा उसे वहीं पर पका कर गलाने का प्रयत्न किया। परन्तु 'णो चेवणं संचाएति णीहरित्तए वा विसाहित्तए वा' वे अपने काम में कृतकार्य नहीं हुए । 'तए णं ते बहवे विज्जा य० जाहे णो संचाएंति सारियदत्तस्स मच्छकंटगं गलाओ णीहरित्तए वा विसाहित्तए वा ताहे संता३ जामेव दिसं पाउन्भूया तामेव दिसं पडिछड्डणेहि य ओवीलणेहि य कवलग्गाहेहि य सल्लुद्धरणेहि य विसल्लीकरणेहि य इच्छंति सोरियदत्तस्स. मच्छंधस्स मच्छकंटगं गलाओ णीहरित्तए वा विसोहित्तए वा ' नारा, ७६ नवारा, ४४-तायु मा अवयवोने द्वारा, स्थूल ગ્રાસ ખવરાવવાના ઉપાય દ્વારા, શક્કરણ યંત્રના પ્રવેશ દ્વારા, વિશલ્પીકારક ઔષધાદિ પ્રો દ્વારા, તે શૌર્યદત્ત મચ્છીમારના ગળામાંથી માછલીઓના કાંટાને બહાર કાઢવા भाटे अथवा त्यां मा पाश्रीन in राजी जय ते भाटे प्रयत्नो ध्या, परंतु णो चेव णं ते संचाणंति णोहरित्तए वा विसोहित्तए वा' ते वधो पोताना मम स५०० ध्या नहि. 'तए णं ते बहवे विज्जा य० जाहे णो संचाएंति सोरियदत्तस्स मच्छकंटगं गलाओं णीहरित्तए वा विसोहित्तए वा ताहे संता३. जामेवं दिस
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy