SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ८, शौर्यदत्तवर्णनम् बोध्यम् । तत्र 'संता' श्रान्ताः, 'तंता' तान्ताः-खिन्नाः परितंता' उपायरहितत्वाद् विशेषेण खिन्नाः सन्तः 'जामेव दिसं पाउन्भूया' यस्या दिशः प्रादुर्भूताः समागताः 'तामेव दिसं पडिगया' तामेव दिशं प्रतिगताः स्वस्वस्थानं संप्राप्ताः ॥मू० ७॥ . . . ॥ मूलम् ॥ तए णं से सोरियदत्ते मच्छंधे विजपडियारणिविणे तेणं दुक्खेणं अभिभूए सुक्के जाव विहरइ, एवं खल्लु गोयमा ! सोरियदत्ते मच्छंधे पुरापोराणाणं जाव विहरइ ॥ सू० ८॥ टीका 'तैए णं से' इत्यादि । 'तए णं से' ततः खलु सः 'सोरियदत्ते मच्छंधे' शौर्यदत्तो मत्स्यबन्धः 'विज्जपडियारणिविण्णे' वैद्यप्रतिचारनिर्विण्णः= वैद्यकृतोपचौरैर्हताशः 'तेणं दुक्खणं' तेन दुःखेन 'अभिभूए' अभिभूतः पीडितः सन् 'मुक्के' शुष्का शोणिताभावेन शुष्कशरीरः 'जाव' यावत्-अत्रैवं योजना'भुक्खे' बुभुक्षितः अन्नादिरुचेरभावात् , 'लुक्खे' रूक्षः शरीरकान्तिवर्जितः 'निम्मंसे' निमास: मांसोपचयरहितः 'अहिचम्मावणद्धे' अस्थिचविनद्धः अस्थिसंलग्नचर्मा-एतादृशो भूत्वा 'विहरई' विहरति । गया' अतःवे सबके सब वैद्य जब इस शौर्यदत्त के गले से मछली के लगे हुए कांटे को निकालने एवं गलाने में समर्थ नहीं हुए तब श्रान्त तान्त एवं परितान्त होकर-उपाय-रहित होकर जहां से आये थे वहां पर वापिस चले गये ॥ सू० ७ ॥ . 'तए णं से' इत्यादि । 'तए णं से सोरियदत्ते मच्छंधे' इसके बाद वह शौर्यदत्त मच्छीमार 'विज्जपडियारणिविण्णे' जब वैद्यों द्वारा भी हताश हो गया, तब "तेणं दुक्खेणं' उस दुःख से 'अभिभूए सुक्के जाव विहरई' अत्यंत पीडित पाउन्भूया तामेव दिसं पडिगया' ताथा ये तमाम वैध न्यारे ते शीय तना ગળામાં લાગેલા માંછલીના કાંટને બહાર કાઢી શકયા નહીં ત્યારે થાકીને મનમાં કલેશ પામીને ઉપાય રહિત બનીને જ્યાંથી આવ્યા હતા ત્યાં પાછા ચાલ્યા ગયા. (સૂ) ૭) 'तए णं से' त्यिादि. 'तए णं से सोरियदत्ते मच्छंधे'तेपछी मे शीत भछीमार 'विज्जपडियारणिबिण्णे' न्यारे वैद्याथी दाम न थयो त्यारे ताश थाइ गयो. त्यारे 'तेणं दुक्खेणं' त था 'अभिभूए सुक्के जाव विहरइ' महु पीडा पामीन दृश
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy